उपवह्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपवह् [upavah], 1 P.

To bear or lead near, lead towards.

To bring about, commence.

To gather together; कृत्स्नगोधनमुपोह्य दिनान्ते Bhāg.1.35.22.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपवह्/ उप- P. -वहति, to bring or lead or convey near RV. MBh. ; to bring near , procure MBh. xiii BhP. ; to adduce R. (See. उपो-ह्.)

"https://sa.wiktionary.org/w/index.php?title=उपवह्&oldid=240634" इत्यस्माद् प्रतिप्राप्तम्