उपवाक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपवाक¦ पु॰ उप + वच--घञ् कुत्वम्। उपेत्य वचने

१ पर-स्परालापे
“नमस्वन्त इदुपवाकमीयुः” ऋ॰

१ ,

१६

४ ,

९ ,
“उपवाकमुपेत्य वचनं परस्परवचनम्” भा॰। उपवातिउप + वा--भावे क्विप् तस्यै कं जलं यत्र।

२ यवे पु॰
“स-क्तूनां रूपं वदरमुपवाकः करम्भस्य” यजु॰

१९

० ,

२२ ,
“सरस्वत्युपवाकैर्व्यानम्”

१९ ,

९० ,
“उपवाका यवाः” वेददी॰
“अथ नासिकयोर्लोमानि तान्युपवाकसक्तवश्च वदरसक्त-वश्च श्रोत्रे एवास्येन्द्रौ ग्रहौ” शत॰ ब्रा॰

१२ ,

९ ,

१ ,

५ ,भ्रष्टयवैर्हि जलस्य शोषणात् तथात्वम्।

३ इन्द्रयवे स्त्रीङीप्
“वदरैरुपवाकीभिर्भेषजं तीक्मभिः” यजु॰

२१ ,

३० ,तस्मिन् हितः यत्। उपवाक्य तत्साधने वह्नौ उप + वच-कर्मणि ण्यत् कुत्वम्। सम्भाषणीये
“अयमग्निर्व्रध्न्यश्वम्यवृत्रहा सनकात् प्रेद्धो नमसोपवाक्यः” ऋ॰

१० ,

६९ ,

१२ ,कुत्वाभावे उपवाच्य स्तुते प्रणम्ये च
“अहन्निस्स्वो यथाविदे शीर्ष्णाशीर्ष्णोपवाच्यः” ऋ॰

२ ,

१ ,

१३

२ ,

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपवाकः [upavākḥ], 1 Addressing, speaking to, conversing.

Praising.

Indra-grain (इन्द्रयव).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपवाक/ उप-वाक (for 2. See. s.v. ) m. addressing , praising RV. i , 164 , 8 AV. ix , 9 , 8.

उपवाक/ उप-वाक (for 1. See. col. 1) mf( का) इन्द्र-grain(See. इन्द्र-यव) VS. S3Br. Ka1tyS3r.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपवाक पु.
अन्नों का प्रकार, कौकिल सौत्रामणी में सुत्रामन् इन्द्र को उद्दिष्ट कर दुग्धमिश्रित भुने हुए उपवाक का आटा, श्रौ.को. (अं.) I.ii.9०2।

"https://sa.wiktionary.org/w/index.php?title=उपवाक&oldid=493153" इत्यस्माद् प्रतिप्राप्तम्