उपवीत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपवीतम्, क्ली, (उप + वि + इ + क्त ।) वामस्कन्धा- र्पितं यज्ञसूत्रम् । यज्ञसूत्रमात्रम् । इत्यमरः ॥ पैता इति भाषा । (यदुक्तमुपनिषदि । “ऊर्द्ध्वन्तु त्रिवृतं कार्य्यं तन्तुत्रयमधोवृतम् । त्रिवृतञ्चोपवीतं स्यात् तस्यैको ग्रन्थिरिष्यते” ॥ देवलश्चाह । “यज्ञोपवीतकं कुर्य्यात् सूत्राणि नवतन्तवः” । तद्द्वयमेव सर्व्वदा धारणीयं उत्तरीयवस्त्राभावे तु तत्त्रितयं धारणीयम् । यदुक्तम् । “यज्ञोपवीते द्वे धार्य्ये श्रौते स्मार्त्ते च कर्म्मणि । तृतीयमुत्तरीयार्थं वस्त्रालाभेऽतिदिश्यते” ॥ तत्सूत्रभेदश्च मनुना वर्णभेदेन उक्तः । २ । ४४ । यथा, “कार्पासमुपवीतं स्यात् विप्रस्योर्द्धवृतं त्रिवृत् । शणसूत्रमयं राज्ञो वैश्यस्याविकसौत्रिकम्” ॥ यथा, माघे । १ । ७ । “कृतोपवीतं हिमशुभ्रमुच्चकैः” । “मुक्तायज्ञोपवीतानि बिभ्रतो हैमवल्कलाः” । इति कुमारे । ६ । ६ ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपवीत नपुं।

यज्ञोपवीतम्

समानार्थक:उपवीत,यज्ञसूत्र

2।7।49।3।1

नियमस्तु स तत्कर्म नित्यमागन्तुसाधनम्. क्षौरम्तु भद्राकरणं मुण्डनं वपनं त्रिषु। उपवीतं ब्रह्मसूत्रं प्रोद्धृते दक्षिणे करे॥

 : कण्डलम्बितयज्ञोपवीतम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपवीत¦ न॰ उप + व्ये--क्त संप्र॰। बहिर्भूतदक्षिणहस्त-तया वामांसस्थापिते कार्पासादि

१ यज्ञसूत्रे। तच्च त्रि-गुणोकृतस्य सूत्रस्य पुनस्त्रैगुण्ये भवति यथाह छन्दो॰-प॰
“ऊर्द्ध्वं तु त्रिवृतं कार्य्यं तन्तुत्रयमधोवृतम्। त्रिवृत-ञ्चोववीतं स्यात् तस्यैकोग्रन्थिरिष्यते”। तथा चप्रथमं ऊर्द्ध्वावर्त्तनेन सूत्रत्रयमेकाकृत्य पुनस्तथाभूतसृत्रत्रयस्याध आवर्त्तनेन नवमूत्रात्मकमेकत्र पिण्डीकृतं भवतितच्च पुनस्तिवृतमसंहतरूपेण पिण्डीकृतमेकग्रन्थियुक्तमेकमपवीतं भवति। व्यक्तमाह देवलः
“यज्ञोपवतीतकं कुर्य्या-त् सूत्राणि नव तन्तवः” इति। सद्द्वयमेव सर्व्वदा धार्य्यमुत्तरीयवस्त्रालाभे तु तत्तित्रयं धार्य्यम्
“यज्ञोपवीते द्वेधाय्यश्रौते स्मात्ते च कर्म्मणि। तृतीयमुत्तरीयार्थं वस्त्रा-लाभेऽतिदिश्यते” आ॰ त॰ स्मृतेः। तद्ग्रन्थिश्च सावि-त्रीमन्त्रण कार्य्यः
“सावित्रीग्रन्थिसंयुक्तमुपवीतं तवा-च्यत” विष्णुपूजने व्रह्मपुराणात्
“लौकिकास्तु सावित्रीग्रन्थिःप्रवरसंख्ययावेष्टितग्रन्थिरित्याहुः” आ॰ त॰ रघु॰अत्र सावित्रीग्रन्थिरित्युक्तेः देवपूजादौ सावित्रीग्रन्थिःरेवान्यत्र सावित्रीग्रन्थि ब्रह्मग्रन्थिर्वेति शाखिभेदाद्व्यवस्था। तत्सूत्रभेदश्च मनुना वर्णभेदेन उक्तः
“कार्पासमुपवीतं स्यात्विप्रस्योर्द्धवृतं त्रिवृत्। शणसूत्रमयं राज्ञो वैश्यस्याविकसौत्रिकम्”।
“ऊर्द्ध्ववृतं दक्षिणावर्त्तितम्” कुल्लू॰। इदञ्चोपनयनकाले उत्तरकाले तु सर्वेषामेव कार्पासमय-मिति भेदः। ऋषीणान्तु यथेच्छसूत्रमयम् अत एव माषे(
“विहङ्गराजाङ्गरुहैरिवायतैर्हिरण्मयोर्वीरुहवल्लितन्तु-भिः। कृतोपवीतं हिमशुभ्रमुच्चकैः”
“मुक्तायज्ञोपवीतानिबिभ्रतो हैमवल्कलाः कुमारे च वर्ण्णितम्। यद्यप्युपनयनप्रकरणे उपवीतधारणं गृह्यसूत्रादौ न विहितंतथापि प्रागुक्तमनुवचने
“मेखलामजिनं दण्डमुपवीतं कम-ण्डलुम्। अप्सु प्रास्य विनष्टानि गृह्णोतान्यानि मन्त्रवत्” इति मनुवचने समन्त्रकधारणविधानात्
“सदोपवातिना भाव्य[Page1330-a+ 38] मिति स्मृतेः
“दण्डाजिनोपवीतञ्च मेखलाञ्चैव धारयेत्” याज्ञ॰ वाक्यात्
“पवित्रं चास्मै प्रयच्छतीति” जातू-कर्ण्णवाक्यात् तद्धाहरणमवश्यं कार्य्यमिति गम्यते। किञ्च गृह्यकारेणापि कर्मबिशेषे यज्ञोपवीतधारण-नियमोऽभिहितः
“यज्ञोपवीतशौचे च” आश्व॰ गृ॰

१ ,

१ ,

१०
“मानुषपैतृकव्यतिरिक्ते कर्ममात्रे उपवीतधारणनियमः” ना॰ वृ॰।
“यज्ञोपवीतिना आचान्तेन कृत्यमिति” गोभिलसूत्रे च तथा नियम्यते।
“यज्ञोपवीतमसि यज्ञस्यत्वोपवीतेनोपनेह्यामि” भट्टभाष्यधृतमन्त्रलिङ्गात्
“यज्ञो-पवीतिनं कुर्य्यादिति” सांख्यायनगृह्याच्च
“वेणुवीं धार-येद्यष्टिं सोदकञ्च कमण्डलुम्। यज्ञोपवीतं वेदञ्च शुभेरौक्मे च कुण्डले” इति मानवाच्च तद्धारणविधिः।
“यज्ञोपवीतं परमं पवित्रम् वृहस्पतेर्यत् सहजं पुरस्तात्। आयुष्यमग्र्यं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः” इति मन्त्रोक्तफलमेव तद्धारणे ज्ञेयम्। तथाधृते

२ वस्त्रे च( न केवलं यज्ञसूत्रस्यैव तथात्वं तथानिवेशितस्य वस्त्र-स्यापि तथात्वम्
“दक्षिणं बाहुमुद्धृत्य शिरोऽव-धाय सव्येऽंसे प्रतिष्ठापयति दक्षिणं कक्षमवलम्बनं भवतिएवं यज्ञोपवीती भवति सव्यं बाहुमुद्धृत्य शिरोऽवधायदक्षिणेऽंसे प्रतिष्ठापयति सव्यं कक्षमवलम्बनं भवत्येवंप्राचीनावीती भवति, निवीती कण्ठसज्जन इति” गोभिलेनसामान्यतोऽभिधानात्
“शिरोऽवधाय दक्षिणादिपाणाव-नुद्धृते कण्ठादेव सज्जने ऋजुप्रालम्बे यज्ञसूत्रे वस्त्रे चनिवाती भवति” कुल्लू॰ उक्तेः मनुना
“उद्ध्रते दक्षिणे पाणावुपवीत्युच्यते द्विजः। सव्येतु प्राचीनावीती निवीतोकण्ठमज्जने” इति सामान्यतोऽभिधानाच्च। उपवीतमस्या-स्ति इनि। उपवीतिन् तथासन्निवेशितसूत्रवस्त्रधारिणि। उपवीतस्य वस्त्रादिसंनिवेशविशेषरूपस्य प्राकरणिकाङ्गतामोमांसायां

३ अ॰

१ पादे निर्णीता यथा
“दर्शपौर्ण्णमा-सयोः

७ ।

८ ब्राह्मणानुवाकयोः सामचेन्य उक्ता नवमेनिविदः दशमे काम्याः सामधेनीकल्पाः, एकादशे यज्ञोप-वीतमाम्नातम्।
“उपव्ययते देवलक्ष्मैव तत् कुरुते” इतिश्रुतिवाक्यार्थस्य उपवीतं सामधेनीनां प्रकरणे निवृत्तेऽ-निवृत्ते वा इति सन्देहे सामधेनीप्रकरणमनिवृत्तं तत्रउपवीतं समाम्रातमिति कुतः? काम्यानां सामधेनीक-ल्पानामानन्तर्य्यवचनात् हृदयमनुविपरिवर्त्तमानासुसामधेनीषु उपवीतमामनन्ति कर्त्तुश्च वासो वित्यासमात्रंगुणो भवति उपवीतं नाम, किं कुर्वता तत्कर्त्तव्यमिति?[Page1330-b+ 38] भवति तत्र पदार्थाकाङ्क्षा तत्र बुद्धौ सन्निहितेनाविप्र-कृष्टेन सामधेनीवाक्येन एकवाक्यतामुपगम्य सामधेनीषुउपवीतम् उपव्ययते इति शब्दोविदधाति इति गम्यतेइति पूर्व्वपक्षः। सिद्धान्ते तु निविदा व्यवधानात् बुद्ध्याविप्रकृष्टत्वाच्च वाक्यभेदभिया च न सामधेनीभिः सहैकवा-क्यतीपवीतस्य, तस्मात् दर्शादिप्रकरणे यदनुष्ठेयं तदुप-वीतिना कार्य्यम् इति”। श्रुतौ उपव्ययते इति श्रवणात्उपपूर्बकात् व्येञ एव रूपमुपवीतमिति तु न्याय्यमित्यन्य-दुपेक्षितम्। अजधातुरूपोक्तिः श्रुत्यदर्शनात् प्रामादिकी।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपवीत¦ n. (-तं) The thread or cord worn by the three first classes of Hindus, over the left shoulder and under the right. E. उप much, वी to shine, affix क्त; see उपनय।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपवीतम् [upavītam], [उप-वे-क्त]

Investiture with the sacred thread.

The sacred thread worn by the first three classes of the Hindus; पित्र्यमंशमुपवीतलक्षणं मातृकं च धनु- रूर्जितं दधत् R.11.64; मुक्तायज्ञोपवीतानि Ku.6.6; Śi.1.7; Ki.12.23; Ms.2.44,64,4.36,66.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपवीत/ उप-वीत etc. See. उप-व्ये.

उपवीत/ उप-वीत mfn. invested with the sacred thread

उपवीत/ उप-वीत n. the being invested with the sacred thread

उपवीत/ उप-वीत n. the sacred thread or cord (worn by the first three classes over the left shoulder and under the right arm) TS. S3Br. Mn. ii , 44 ; 64 ; iv , 66 Ya1jn5. i , 29 Hariv. Ragh. etc. (See. यज्ञो-पवीत.)

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


UPAVĪTA : The sacred string or Uttarīya. The twice- born (the three upper castes) wear this. When it is worn over the left shoulder and under the right arm it is called Upavīta, when it is worn over the right shoul- der and under the left arm it is called Prācīnāvīta and if it is worn around the neck as a garland it is called Nivīta. (Manusmṛti, Chapter 2 Stanza 63).


_______________________________
*7th word in right half of page 809 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=उपवीत&oldid=426658" इत्यस्माद् प्रतिप्राप्तम्