उपवेष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपवेष¦ पु॰ उप + विष--करणे घञ्। अङ्गारविभजनार्थे काष्ठे
“स उपवेषमादत्ते धृष्टिरसीति” शत॰ ब्रा॰

१ ,

२ ,

१३ , अङ्गा-रविभजनार्थं काष्ठविशेषः उपवेषः” भा॰ सचारत्निसात्रः प्रा-[Page1331-a+ 38] देशमात्रो वा तत्करणप्रकारः
“मूलादुपवेषं करोति” का॰

४ ,

१ ,

१२ , दर्शितः
“प्रथमं तुष्णीं शाखामूलमरत्निप्रमाणा-धिकप्रमाणं छित्त्वा पृथक् कार्यं ततस्तस्मादुपवेषं क-रोति उपवेषश्चारत्निमात्रः प्रादेशमात्रो वा पराशरोक्तः” कर्कः। स च हस्ताकृतिः
“धृष्टिरसीत्युपवेषमादायापाग्नइत्यङ्गारान् प्राचः करोति” कात्या॰

२ ,

४ ,

२६ , व्या॰ उप-वेषोऽङ्गारापोहनसमर्थं हस्ताकृति काष्ठम्” कर्कोक्तेः
“शृता-वभिवासयति भस्मना वेदेनोपवेषेण वा” कात्या॰

२ ,

५ ,

२५ ,

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपवेषः [upavēṣḥ], Ved. A stick (of green wood) used for stirring the sacrificial fire; स उपवेषमादत्ते Śat. Br.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपवेष/ उप-वेष m. a stick (of green wood) used for stirring the sacrificial fire TS. TBr. VS. S3Br. Ka1tyS3r.

उपवेष/ उप-वेष See. उप-विष्.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपवेष पु.
(उप + विष् + घञ्) (आग को चलाने के लिए प्रयुक्त कोंचनी) वरण अथवा पलाश-काष्ठ से निर्मित, एक बित्ता लम्बा, दो अथवा पाँच अंगुल का, हाथ के आकार का अंशतः जले कोयले एवं कपालों को सरकाने के लिए मुख्यतः प्रयुक्त, आप.श्रौ.सू. 1.6.7; इसका आकार भिन्न-भिन्न है, का.श्रौ.सू. 1.3.36; टीका-धृष्टि का पर्यायवाची, चलाने के लिए प्रयुक्त छड़ी, का.श्रौ.सू. 4.2.12; शां.श्रौ.सू. 2.8.8; देखें - श्रौत प.नि. 12.8०। उपवेष

"https://sa.wiktionary.org/w/index.php?title=उपवेष&oldid=493175" इत्यस्माद् प्रतिप्राप्तम्