उपशम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपशमः, पुं, (उप + शम् + घञ् ।) शमता । तत्प- र्य्यायः । शमः २ शान्तिः ३ शमथः ४ तृष्णाक्षयः ५ । इति हेमचन्द्रः ॥ (यथा, महाभारते १ । पौष्योपास्याने । ३ । १२० । “न हि मे मन्युरद्यापि उपशमं गच्छति” । तथा प्रबोधचन्द्रोदये । ५ । १५ । “तथायमपि कृतकर्त्तव्यः संप्रति परमा- मुपशमनिष्ठां प्राप्तः” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपशम¦ पु॰ उप + शम--घञ् अवृद्धिः।

१ इन्द्रियाणां निग्रहे

२ तृष्णानाशे,

३ रोगोपद्रवशान्तौ च।
“तेषां पैत्तिका-नां व्याधीनामुपशमोहेमन्ते, श्लैष्मिकाणां, निदाघे वाति-कानां घनात्यये स्वभावत एव त एते सञ्चयप्रकोपोपशमाः”
“तत्कालमेव क्षतोष्मणः प्रसृतस्योपशमार्थम्” इतिच सुश्रु॰।

४ निवृत्तौ
“जगत्युपशमं याते नष्टयज्ञोत्-सवाकुले” भा॰ व॰

२० अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपशम¦ m. (-मः)
1. Tranquillity, calmness, patience.
2. Intermission, cessation. E. उप much, शम् to be tranquil, अप् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपशमः [upaśamḥ], 1 Becoming quiet, assuagement, pacification; कुतो$स्या उपशमः Ve.3; मन्युर्दुःसह एष यात्युपशमं नो सान्त्ववादैः स्फुटम् Amaru.6; cessation, stopping, extinction.

Relaxation, intermission.

Tranquility, calmness, patience; उपशमशीलाः परमर्षयः Bhāg.5.4.27. उपशमायनेषु स्वतनयेषु Bhāg.5.1.29. ज्ञानस्योपशमः Bh.2.82.

Control or restraint of the senses.

(in Astrono.) N. of the twentieth Muhūrta. -Comp. -क्षयः (with Jainas) the destruction of activity &c. through quietism.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपशम/ उप-शम m. the becoming quiet , assuagement , alleviation , stopping , cessation , relaxation , intermission Ma1n2d2Up. Prab. Pan5cat. etc.

उपशम/ उप-शम m. tranquillity of mind , calmness , patience MBh. iii Bhartr2. S3a1ntis3.

उपशम/ उप-शम m. (in astron. ) N. of the twentieth मुहूर्त.

"https://sa.wiktionary.org/w/index.php?title=उपशम&oldid=493180" इत्यस्माद् प्रतिप्राप्तम्