उपशमः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपशमः, पुं, (उप + शम् + घञ् ।) शमता । तत्प- र्य्यायः । शमः २ शान्तिः ३ शमथः ४ तृष्णाक्षयः ५ । इति हेमचन्द्रः ॥ (यथा, महाभारते १ । पौष्योपास्याने । ३ । १२० । “न हि मे मन्युरद्यापि उपशमं गच्छति” । तथा प्रबोधचन्द्रोदये । ५ । १५ । “तथायमपि कृतकर्त्तव्यः संप्रति परमा- मुपशमनिष्ठां प्राप्तः” ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपशमः [upaśamḥ], 1 Becoming quiet, assuagement, pacification; कुतो$स्या उपशमः Ve.3; मन्युर्दुःसह एष यात्युपशमं नो सान्त्ववादैः स्फुटम् Amaru.6; cessation, stopping, extinction.

Relaxation, intermission.

Tranquility, calmness, patience; उपशमशीलाः परमर्षयः Bhāg.5.4.27. उपशमायनेषु स्वतनयेषु Bhāg.5.1.29. ज्ञानस्योपशमः Bh.2.82.

Control or restraint of the senses.

(in Astrono.) N. of the twentieth Muhūrta. -Comp. -क्षयः (with Jainas) the destruction of activity &c. through quietism.

"https://sa.wiktionary.org/w/index.php?title=उपशमः&oldid=240989" इत्यस्माद् प्रतिप्राप्तम्