उपशमन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपशमन¦ न॰ उप + शम--भावे ल्युट्। उपशमार्थे
“व्याधीनामुर्पशमनार्थम्” सुश्रु॰। उप + शम--णिच्--ल्युट्। अवृ-द्धिः

२ निवारणे। तस्मै हितम् छ। उपशशनीय रोग-शान्तिहेतौ आयुर्वेदे। कर्म्मणि अनीयर्। निवारणीये।
“कटुकौषधिशमनोयस्य” सा॰ द॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपशमनम् [upaśamanam], 1 Quieting, calming, appeasing.

Mitigation, assuagement.

Extinction, cessation.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपशमन/ उप-शमन mf( ई)n. calming , appeasing BhP.

उपशमन/ उप-शमन n. the becoming extinct , ceasing Nir.

उपशमन/ उप-शमन n. calming , appeasing , mitigation MBh. BhP. Sus3r. Pan5cat.

उपशमन/ उप-शमन n. an anodyne.

"https://sa.wiktionary.org/w/index.php?title=उपशमन&oldid=493182" इत्यस्माद् प्रतिप्राप्तम्