सामग्री पर जाएँ

उपशम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपशम् [upaśam], 4 P.

To become calm or quiet, be assuaged; उपशाम्यतु ते बुद्धिः Bk.2.5.

To cease, stop; अग्निः, शब्दः, कोपः &c.; cease to speak; K.11. -Caus.

To calm, tranquillize.

To appease, pacify, assuage, mitigate.

To extinguish, kill.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपशम्/ उप- P. A1. -शाम्यति, -ते, to become calm or quiet; to cease , become extinct AitBr. Kaus3. A1s3vGr2. ChUp. MBh. etc. : Caus. -शमयतिand ep. -शामयति, to make quiet , calm , extinguish; to tranquillize , appease , pacify , mitigate MBh. VarBr2S. Das3. etc.

"https://sa.wiktionary.org/w/index.php?title=उपशम्&oldid=241016" इत्यस्माद् प्रतिप्राप्तम्