उपशीर्षक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपशीर्षकम् [upaśīrṣakam], 1 A kind of disease of the head.

A necklace of pearls with five big pearls uniform in size at the centre; Kau. A.2.11.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपशीर्षक/ उप-शीर्षक n. a kind of disease of the head S3a1rn3gS.

"https://sa.wiktionary.org/w/index.php?title=उपशीर्षक&oldid=493193" इत्यस्माद् प्रतिप्राप्तम्