उपश्रु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपश्रु [upaśru], 5 P. (1. P. also)

To hear, listen; यावदस्या गोप- तिर्नोपशृणुयाद्वचः स्वयम् Av.12.4.27; तदु ह जानश्रुतिः पौत्रायण उपशुश्राव Ch. Up.4.1.5. वचः, गिरः &c.

To promise.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपश्रु/ उप- P. -शृणोति, to listen to , give ear to , hear RV. AV. xii , 4 , 27 ; xx , 27 , 1 S3Br. Ta1n2d2yaBr. TBr. ChUp. MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=उपश्रु&oldid=241219" इत्यस्माद् प्रतिप्राप्तम्