उपश्रुत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपश्रुतम्, त्रि, (उप + श्रु + क्त ।) प्रतिश्रुतम् । अङ्गी- कृतम् । इत्यमरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपश्रुत वि।

अङ्गीकृतम्

समानार्थक:ऊरीकृत,उररीकृत,अङ्गीकृत,आश्रुत,प्रतिज्ञात,सङ्गीर्ण,विदित,संश्रुत,समाहित,उपश्रुत,उपगत

3।1।109।1।5

सङ्गीर्णविदितसंश्रुतसमाहितोपश्रुतोपगतम्. ईलितशस्तपणायितपनायितप्रणुतपणितपनितानि॥

पदार्थ-विभागः : , द्रव्यम्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपश्रुत¦ mfn. (-तः-ता-तं) promised, agreed. E. उप with श्रु to hear, aff. क्त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपश्रुत [upaśruta], a.

Heard; तस्मात्परोक्षे$स्मदुपश्रुतान्यलङ्करिष्यथ स्तोत्रमपीच्यवाचः Bhāg.4.15.23.

Promised, agreed.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपश्रुत/ उप-श्रुत mfn. listened to , heard MBh. Hariv. BhP.

उपश्रुत/ उप-श्रुत mfn. promised , agreed L.

"https://sa.wiktionary.org/w/index.php?title=उपश्रुत&oldid=493201" इत्यस्माद् प्रतिप्राप्तम्