उपश्रुति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपश्रुतिः, स्त्री, (उपश्रूयते । उप + श्रु + क्तिन् ।) दैवप्रश्नः । यथाह हारावली ॥ “नक्तं निर्गत्य यत् किञ्चिच्छुभाशुभकरं वचः । श्रूयते तद्विदुर्धीरा दैवप्रश्नमुपश्रुतिम्” ॥ (उप समीपे श्रुतिः श्रवणम् । समीपश्रवणम् । उपमिता श्रुत्या । वेदसदृशी श्रुतिसदृशत्वात् तथात्वम् ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपश्रुति¦ स्त्री उप + श्रु--क्तिन्।

१ समीपश्रवृणे
“सुश्रुतिश्च मो-पश्रुतिश्च मा हासिष्टाम्” अथ॰

१६ ,

२ ,

५ ,
“सोमपागिरामुपश्रुतिः” ऋ॰

१ ,

१० ,

३ ,
“उपश्रुतिः समीपे श्रवणम्” भा॰ श्रुतिः श्रवणम् समाप्ये अव्ययी॰।

२ श्रवणसमोपे
“आ नोयाह्युपश्रुत्युक्थेषु” ऋ॰

८ ,

३४ ,

११ , उपश्रुतिश्रवणसमीपमायाहि” भा॰
“नक्तं निर्गत्य यत्किञ्चित्शुभाशुभकरं वचः। श्रूयते तद्विदर्धी रादेवप्रश्नमुपश्रुतिम्” हारावल्युक्ते

३ देवं प्रति कृतशुभाशुभप्रश्नस्य तदाविष्टबाला-दिभिहठाद्यक्तेउत्तर वाक्ये च
“परिजनोऽपि चास्याः सतत-मुपश्रुत्यै{??}निर्जगाम” काद॰। उपश्रुतिश्रवणप्रकारश्च विधा-न पा॰ यज्ञकाण्डे दर्शितो यथा
“उपश्रुतौ विधानं तु यथाकार्यं फलार्थिना। ज्ञातव्या यज्ञकर्मान्ते सा पौरमुखजा{??}। अन्त्यजानां गृहे वाक्यं पूर्वरात्रे यदुच्यते। स्त्रियावा बालकैर्वापि तथा पुम्भिः परस्परम्। विचार्य तद्वच-स्तत्त्वमादेष्टव्यं फलं बुधैः। निर्णेजकालये पश्येत् प्रतिपद्येवबुद्धिमान्। मद्यकृत्सदने पश्येत् द्वितीयायां न संशयः। तैलविक्रयिणो गेहे पुक्कसस्य तथालये। लोहकृत्सदने चैवकिंशुकानां गृहे तथा। मद्यकारिगृहे चैव तथा वैश्य-गृहेऽपि च। योगिजातिकुले पश्येत्तथा पौष्कलगेहके। सिन्दोलकगृहेपश्येत् कुम्भकारगृहे तथा। स्वर्णकारालयेचैव कापालिकद्विजन्मनोः। तृतीयादितिथौ ज्ञेया क्रमे-णोपश्रुतिर्भवेत्। अमायां शूद्रजातीनां गृहे पश्येदुपश्रु-तिम्”। पश्येत् शुभाशुममालोचयेत्। तत्र क्रमश्च।
“उपास्य पश्चिमां सन्ध्यां स्मरन्नात्महितं सुधीः। स्वस्तिवाच्य द्विजान् गच्छेद्बद्धग्रन्थिर्मुदान्वितः। चन्द-नेनानुलिप्ताङ्गः श्वेतमाल्यधरः श्रुचिः। श्वेतवस्त्रस-मायुक्तो धृतहेकविभूषणः। अक्षतानञ्जलौ धृत्वा मन्त्रे-णानेन मन्त्रितान्। ओं ऐं र्ह्रां श्रीं महादेवि! म-हादेवस्य वल्लभे!। विमोहय जनान् सर्वान् ममात्र वश-गान् करु। वस्त्रेण बद्वनेत्रः सन्नीयतेऽन्येन तद्गृहम्। गृहोपरि परिक्षिप्य मुक्तनेत्रः श्रुतिर्भवेत्”।
“तद्गृहे म-तुष्यशब्दान् यदि शृणुयात्। तच्छुभमशुभं वा विचार्यादे-[Page1332-b+ 38] ष्टव्यम्। तेषु शब्देषु कसरान्वर्जयित्वान्यशब्दादिवर्णाःश्रेष्ठाः। प्रयाहि गृहाण गच्छ भवति अथार्जनार्था दाना-र्था लाभार्थाः साधुशब्दाः प्रशस्ताः तेष्वपि काक्वर्था दुष्टाःन याहि न गच्छ नास्ति भवत्यर्था अयानशब्दाश्च गमनेदुष्टाः तच्छब्दान् शृण्वन् यात्रां निवर्त्तयेत्। अत्युत्कटकार्येतु द्विराचम्य कलदेवतां संस्मृत्य मुहूर्त्तं तिष्ठन् गच्छेत्। वैन्यं पृथुं हैहयमित्यादि पठन् पुनरपि निषिद्धप्रयाण-श्चेत् क्षुतादिभिस्तदा सिद्धिविनायकव्रतोपयाचितं मंकल्प्यगच्छेत्। तत्रापि निषिद्धश्चेन्न गच्छेदेव” वि॰ पा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपश्रुति¦ f. (-तिः)
1. Promise, assent.
2. Judicial astrology, aspect of the stars, fortune-telling. E. उप above, श्रु to hear, क्तिन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपश्रुतिः [upaśrutiḥ], f.

Hearing, listening.

Range of hearing.

A supernatural voice heard at night, and personified as a nocturnal deity revealing the future; नक्तं निर्गत्य यत्किंचिच्छुभाशुभकरं वचः । श्रूयते तद्विदुर्धीरा देवप्रश्नमुप- श्रुतिम् ॥ Hārāvali; परिजनो$पि चास्याः सततमुपश्रुत्यै निर्जगाम K.65.

Aspect of the stars, fortune-telling.

Promise, assent.

Rumour, report; नोपश्रुतिं कटुकां नोत मुक्ताम् Mb.5.3.5.

Inclusion, incorporation (अन्तर्भाव); यथा त्रयाणां वर्णानां संख्यातोपश्रुतिः पुरा Mb.12.64.6.

N. of a deity; अनेनैव व्रतेन तपसा चान्विता देवीं वरदामुपश्रुतिमाह्वय Mb.12.342.48.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपश्रुति/ उप-श्रुति f. giving ear to , listening attentively RV. i , 10 , 3 ; viii , 8 , 5 ; 34 , 11 AV. ii , 16 , 2 ; xvi , 2 , 5

उपश्रुति/ उप-श्रुति f. range of hearing S3Br. S3a1n3khS3r.

उपश्रुति/ उप-श्रुति f. hearing BhP.

उपश्रुति/ उप-श्रुति f. rumour , report MBh. v , 30 , 5 ( ed. Bomb. ; अप-श्रुतिed. Calc. v , 871 )

उपश्रुति/ उप-श्रुति f. a kind of supernatural oracular voice (answering questions about future events , and supposed to be uttered by an idol after mystic invocations , विधान-पारिजातT. ) MBh. Ka1d. etc. , (See. शकुनो-प)

उपश्रुति/ उप-श्रुति m. N. of an evil spirit Pa1rGr2. i , 16 , 23.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


UPAŚRUTI : The patron-goddess of Uttarāyaṇa (The sun's progress towards North in the former half of the year). In Mahābhārata, Ādi Parva, Chapter 166 mention is made of how this goddess made it possible for Indrāṇī to see Indra through the holes of a stalk of lotus. It was by the help of Upaśruti that Śacīdevī and Indra met together. (M.B. Udyoga Parva, Chapter 14, Stanzas 12 and 13).


_______________________________
*2nd word in right half of page 809 (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपश्रुति स्त्री.
(उप + श्रु + क्तिन्) सुनना, शां.श्रौ.सू. 1.14.3 (उपश्रुत्या = द्यावापृथिवी के सुनने के माध्यम से)।

"https://sa.wiktionary.org/w/index.php?title=उपश्रुति&oldid=493202" इत्यस्माद् प्रतिप्राप्तम्