उपसंधा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपसंधा [upasandhā], 3 U.

To put together, add, increase.

To join, connect; त्रिवर्गेणोपसंधत्ते Kām.1.13.

To aim at, direct towards.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपसंधा/ उप-सं- P. A1. -दधाति, -धत्ते, to put to , add , annex , increase Kaus3. S3a1n3khBr. ; to put together , join , connect S3a1n3khS3r. RPra1t. ; to bring together with , cause to partake of Ka1m. ; to place before one's self , aim at , take into consideration.

"https://sa.wiktionary.org/w/index.php?title=उपसंधा&oldid=241377" इत्यस्माद् प्रतिप्राप्तम्