उपसंहार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपसंहारः, पुं, (उपसंहरणम् । उप + सम् + हृ + घञ् ।) अन्तः । शेषः । यथा । “उपक्रमोपसंहारयोः शुक्लत्वकीर्त्तनाच्च” । इति सप्तमीप्रकरणे तिथ्यादितत्त्वलिखनम् ॥ (एकत्रीकरणम् । सम्यगाहरणम् ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपसंहार¦ पु॰ उप + सम् + हृ--घञ्।

१ समाप्तौ, स च ग्रन्थ-तात्पर्य्यावधारकलिङ्गभेदः
“उपक्रमोपसंहारौ--हेतुस्तात्प-र्य्यनिर्ण्णये, इत्युक्तेः। तत्रोभयोरेव तद्धेतुत्वं न तु प्रत्ये-कस्येत्युक्तमुपक्रमशब्दे।

२ संग्रहे च।

३ सम्यघरणे

४ एकत्रश्रुतार्थस्यान्यत्रान्वयार्थमुपक्षेपे यथा गुणोपसंहारः। तच्छ-ब्दे विवृतिः।

५ साकण्येन सम्बन्धे
“सर्वोपसंहारवत्या-व्याप्तेर्दुर्ज्ञानत्वात्” सर्व॰ स॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपसंहार¦ m. (-रः)
1. Withholding, refusing.
2. Taking away.
3. Except- ing, excluding.
4. Destruction, death, end.
5. Collection, assem- blage.
6. Compendium.
7. Brevity, conciseness.
8. Attacking, in- vasion.
9. (In logic,) Refutation. E. उप and सम् before हृ to take, घञ aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपसंहारः [upasaṃhārḥ], 1 Drawing in or together, contracting; क्रियतामुपसंहारो गुर्वर्थं द्विजसत्तम Mb.5.116.13.

Drawing away, withdrawing, excluding, withholding. अजान- न्नुपसंहारं प्राणकृच्छ्रमुपस्थिते Bhāg.1.7.2.

A collection, assemblage; न तु धर्मोपसंहारमधर्मफलसंहितम् Rām.5.51 28.

Summing up, winding up, conclusion (opp. उपक्रम).

A preparation (of a speech &c.).

A compendium, resume.

Brevity, conciseness.

Perfection.

Destruction, death, end.

Attacking, invading.

(In logic) Refutation.

N. of the concluding chapters in several books.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपसंहार/ उप-संहार m. the act of withdrawing , withholding , taking away MBh.

उपसंहार/ उप-संहार m. drawing towards one's self , bringing near TPra1t.

उपसंहार/ उप-संहार m. summarizing , summing up , resume Veda1ntas. Nya1yak.

उपसंहार/ उप-संहार m. conclusion , end , epilogue Katha1s. Sa1h. Sarvad. etc.

उपसंहार/ उप-संहार m. N. of the concluding chapters in several books

उपसंहार/ उप-संहार m. suppression , subduing

उपसंहार/ उप-संहार m. end , death , destruction L.

"https://sa.wiktionary.org/w/index.php?title=उपसंहार&oldid=493232" इत्यस्माद् प्रतिप्राप्तम्