उपसंहित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपसंहित [upasaṃhita], p. p.

Connected with, furnished or endowed with; श्रुतवृत्तोपसंहितः Mb.

Accompanied or surrounded by; regarding, referring to.

Attached to, devoted.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपसंहित/ उप-सं-हित See. उप-सं-धा.

उपसंहित/ उप-संहित mfn. connected or furnished with , accompanied or surrounded by , having , possessing MBh.

उपसंहित/ उप-संहित mfn. placed before one's self , taken into consideration ib.

उपसंहित/ उप-संहित mfn. attached to , devoted Car.

"https://sa.wiktionary.org/w/index.php?title=उपसंहित&oldid=493233" इत्यस्माद् प्रतिप्राप्तम्