सामग्री पर जाएँ

उपसच्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपसच्/ उप- A1. (3. pl. -सचन्तेimpf. 3. pl. -असचन्त)to follow closely RV. i , 190 , 2 AV. xviii , 4 , 40 ; to pursue AitBr. vi , 36 , 2.

"https://sa.wiktionary.org/w/index.php?title=उपसच्&oldid=241638" इत्यस्माद् प्रतिप्राप्तम्