उपसद्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपसद्, पुं, (उप + सद् + क्विप् ।) अग्निविशेषः । यथा । वह्निपुराणे गणभेदनामांध्यायः ॥ “गार्हपत्यो दक्षिणाग्निस्तथैवाहवनीयकः । एतेऽग्नयस्त्रयो मुख्या शेषाश्चोपसदस्त्रयः” ॥ (स्त्री, यज्ञभेदः । आश्वलायने ४ । ८ । १ “अथोपसद्भिः प्रचरति” । इति । सभीपस्थिते व्याचलिङ्गः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपसद्¦ त्रि॰ उपसीदति उप + सद--क्विप्।

१ समोपस्थिते।
“प्रकामोद्यायोपसदम्” यजु॰

३० ,

९ , करणे क्विप्।

२ इष्टि-भेदे स्त्री। सा चेष्टिः
“अथोपसद्” आश्व॰ श्रौ॰

४ ,

८ ,

१ ,आरभ्य पाण्योश्चोपसदः” इत्यन्तेषु

११ सूत्रेषु उक्ता द्रष्टव्या।
“अथोपसद्भिः प्रचरति”
“यदोपसद्भिः प्रचरति” अथैतानिहवींषि निर्वपति आग्नेयमष्टाकपालं पुरोडाशं सौम्यंचरुं वैष्णवं त्रिकपालं वा पुरोडाशं चरुं वा तेन यथेष्ट्यैवंयजते। तदु तथा न कुर्य्यात् ह्वलति वा एष यो यज्ञपथादेत्येति वा एष यज्ञपथाद्य उपसत्पथादेति तस्मा-दुपसत्पथादेव नेयात्” शत॰

५ ,

४ ,

५ ,

१६ ,
“अथ दशपेयेतं ब्रह्मागृहे स्थापितं सोममाहृत्यासन्द्यामासद्यातिथ्ययाप्रचरेयुः तदनन्तरमुपसद्यागः तत्राग्निसोमविष्णुदेवताकोपसत्प्रतिनिधित्वेन संसृब्यागसम्बन्धिनामुत्तमानांत्रयाणामाग्नेय सौम्यवैष्णवानामेव निर्वापं पूर्वपक्षयतियदोपसद्भिरिति। तेन यथेष्टीति एकैकोपसत्स्थाने तेनएकेन हविषा यथेष्टि इष्टितन्त्रेण कुर्यात् उपसत्त्रयार्थ-मेतद्धविस्त्रयं कर्त्तव्यमिति शाखान्तरीयः पक्षः तमिमंनिराकरोति तदु तथेति। नेयात् न प्रच्युतोभवेत् ततउपसदः पृथक् कुर्य्यात् तदन्त एतानि संसृपामन्तिमानित्रीणि हवींषि चेष्टितन्त्रेण पृथक् कुर्य्यात् स एष दशपेयःक्रतुः सप्तदशस्तोमसाध्योऽग्निष्टोमसंस्थोभवति” भा॰।
“उ-पसद्भिश्चरित्वा मासमेकसग्निहोत्रं जुहोति” श्रुतिः।
“रूपमुपसदामेतत्तिस्रोरात्रीः यजु॰

१९

१४ ,
“उपसत्-सु रौहिणौ कुर्य्यात्” कात्या॰

४ ,

६ ,

४४ ,
“उपांशूपसदः।

७ ,

२ ,

३२ ,। ज्योतिष्टोमे

३ प्रवर्ग्याहप्रसिद्धायामिष्टौ

४ गार्हपत्यादिभिन्नेऽग्नौ च।
“गार्हपत्योदक्षिणाग्नि-स्तथैवा हवनीयकः। एतेऽग्नयस्त्रयो मुख्याः शेषाश्चो-पसदस्त्रयः” अग्नि पु॰ गणभेदनामाध्याये। उपसद् तच्छ-ब्दोऽस्त्यस्मिन् विमुक्ता॰ अस्। औपसद तच्छब्दयुक्ते खा-ध्याये अनुवाके च पु॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपसद् [upasad], 1, 6 P.

To sit near to, go near, approach; अथ हैनं प्रस्तोता उपससाद Ch. Up.1.11.4. उपसेदुर्दशग्रीवम् Bk.9.92,3.12,6.135.

To sit at the feet of; उपाध्यायमुपासदम् Ks.18.21.

To wait upon, serve; (तं) आकल्पसाधनैस्तैस्तैरुपसेदुः प्रसाधकाः R.17.22; Śi.13.24.

To march against.

To try to get or obtain.

To sink down. -Caus.

To place near.

To lead towards.

To get, find.

उपसद् [upasad], a. Serving, waiting upon. -f.

Siege, assault, attack.

Laying up, accumulating.

Service, worship.

N. of a ceremony, forming part of the ज्योतिष्टोम ceremony, and lasting for several days. दीक्षानु- जन्मोपसदः शिरोधरम् Bhāg.3.13.37.

N. of a sacrificial fire. -Comp. -व्रतिन् a. observing the rules of theUpasad, i. e. drinking milk in certain quantities, sleeping on the bare earth, keeping silence &c. द्वादशाह- मुपसद्व्रती भूत्वा Bṛi. Up.6.3.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपसद्/ उप- P. -सीदति(Ved. Pot. 1. pl. -सदेम; impf. -असदत्)to sit upon( acc. ) RV. vi , 75 , 8 ; to sit near to , approach ( esp. respectfully) , revere , worship RV. AV. TS. S3Br. etc. MBh. Ragh. etc. ; to approach (a teacher in order to become his pupil) Katha1s. Page209,2; to approach asking , request , crave for RV. i , 89 , 2 ; vii , 33 , 9 TS. ii S3Br. ii ; to approach in a hostile manner BhP. vi , 3 , 27 ; to possess RV. viii , 47 , 16 AV. iii , 14 , 6 ; to perform the उपसद्ceremony(See. below) TS. vi , 2 , 3 , 4 : Caus. -सादयति, to place or put upon or by the side of TS. TBr. S3Br. etc. ; to cause to approach , lead near(See. उप-सादित).

उपसद्/ उप-सद् mfn. approaching (respectfully) , worshipping , serving AV. VS. xxx , 9

उपसद्/ उप-सद् m. ( त्)N. of a particular fire (different from the गार्हपत्य, दक्षिणाग्नि, and आहवनीय) VahniP.

उपसद्/ उप-सद् f. ( त्)attendance , worship , service RV. ii , 6 , 1

उपसद्/ उप-सद् f. settlement (?) AV. vi , 142 , 3

उपसद्/ उप-सद् f. siege , assault S3Br. iii AitBr. Ka1t2h.

उपसद्/ उप-सद् f. N. of a ceremony or sacrificial festival preceding the सुत्याor pressing of the सोम(it lasts several days , and forms part of the ज्योतिष्टोम) VS. xix , 14 TS. S3Br. Ka1tyS3r. etc.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपसद् स्त्री.
समाप्ति अथवा श्रद्धाञ्जलि, श.ब्रा. 3.4.4.4; दीक्षा एवं सुत्या के समापन के मध्य में, किन्तु सदैव प्रवर्ग्य के बाद सम्पन्न किये जाने वाले कृत्यों के वर्ग से युक्त एक इष्टि। इसका अनुष्ठान कम से कम तीन दिन तक दिन में दो बार किया जाता है। करछुल से (स्रुक् से) अगिन् सोम एवं विष्णु के लिए आहवनीय में घृत की आहुतियाँ दी जाती हैं (इष्टि); स्रुव से दी जाने वाली आहुति भी उपसद् कहलाती है, भा.श्रौ.सू. 6.2०-21; आप.श्रौ.सू. 11.2.1213; द्रष्टव्य - अयाशया; तुल. CH 67-7०; इग्ग्लिङ्ग श.ब्रा.इ. XXVI.15०.11; ग्यारह दिन के उपसद् होते हैं, (अश्व); 12 (सत्र) मी.सू. III. 3.15.6, (चयन) आप.श्रौ.सू. 16.35.6; औपसद उपसदः इदम् (वि.) उपसद् से सम्बद्ध, विशेषतया वेदि के बारे में कथन, बौ.श्रौ.सू. 18.45।

"https://sa.wiktionary.org/w/index.php?title=उपसद्&oldid=477568" इत्यस्माद् प्रतिप्राप्तम्