उपसर्जन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपसर्जन नपुं।

अप्रधानम्

समानार्थक:अप्राग्र्य,अप्रधान,उपसर्जन

3।1।60।1।3

अप्राग्र्यं द्वयहीने द्वे अप्रधानोपसर्जने। विशङ्कटं पृथु बृहद्विशालं पृथुलं महत्.।

पदार्थ-विभागः : , द्रव्यम्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपसर्जन¦ n. (-नं)
1. A representative, a substitute, any person or thing subordinate or subsidiary.
2. Portent, eclipse.
3. Approaching. E. उप inferior, सृज् to go, ल्युट् aff. In the first sense, though used as an attributive, it is always neuter.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपसर्जनम् [upasarjanam], 1 Pouring on.

A misfortune, calamity (as an eclipse), portent; ज्योतिषां चोपसर्जने (अनध्यायान्) Ms.4.15.

Leaving.

Eclipsing.

Any person or thing subordinate to another, a substitute.

(In gram.) A word which either by composition or derivation loses its original independent character, while it also determines the sense of another word (opp. प्रधान);e. g. in पाणिनीयः a pupil of पाणिनि, पाणिनि becomes उपसर्जन; or in राजपुरुषः, राजन् is उपसर्जन, having lost its independent character; P.I.2.43,48,57; II.2.3; IV.1.14,54; VI.3.82; आचार्योपसर्जनश्चान्तेवासी.

A kind of war-manoeuvre; तथा प्राग्भवनं चापसरणं तूपसर्जनम् Śuka.4.115.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपसर्जन/ उप-सर्जन n. ( ifc. mf( आ)n. )the act of pouring upon Ka1tyS3r.

उपसर्जन/ उप-सर्जन n. infusion Car.

उपसर्जन/ उप-सर्जन n. an inauspicious phenomenon , eclipse Mn. iv , 105

उपसर्जन/ उप-सर्जन n. anything or any person subordinate to another Mn.

उपसर्जन/ उप-सर्जन n. a substitute , representation Nya1yam. etc.

उपसर्जन/ उप-सर्जन n. (in Gr. )" subordinate , secondary " (opposed to प्रधान) , any word which by composition or derivation loses its original independence while it also determines the sense of another word( e.g. the word राजन्in राजपुरुष, " a king's servant or minister " , and the word अपिशलिin आपिशलPa1n2. 1-2 , 43 , etc. ; vi , 2 , 36 ; in a बहु-व्रीहिcompound both members are उपसर्जन; in other compounds generally the first member Pa1n2. 2-2 , 30 ; for exceptions See. Pa1n2. 2-2 , 31 )

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपसर्जन न.
(उप + सृज् + ल्युट्) क्लेदन, गीला करना (सोम की डण्ठलों को), मा.श्रौ.सू. 2.3.4.16। उपशया उपसर्जन 175 उपसर्जनी

"https://sa.wiktionary.org/w/index.php?title=उपसर्जन&oldid=493243" इत्यस्माद् प्रतिप्राप्तम्