उपसूर्यक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपसूर्यक नपुं।

चन्द्रसूर्ययोरुत्पातादिजातमण्डलः

समानार्थक:परिवेष,परिधि,उपसूर्यक,मण्डल

1।3।32।2।3

सूरसूतो अरुणोऽनूरुः काश्यपिर्गरुडाग्रजः। परिवेषस्तु परिधिरुपसूर्यकमण्डले॥

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपसूर्यक¦ न॰ उपगतं सूर्यं चन्द्रं वा संज्ञायां कन्। चन्द्रा-र्कसमीपे मण्डलाकारे परिधौ।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपसूर्यकम् [upasūryakam], The disc of the sun or its halo. -कः A fire-fly.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपसूर्यक/ उप-सूर्यक m. a kind of beetle or glow-worm (?) L.

उपसूर्यक/ उप-सूर्यक n. halo of the sun L.

"https://sa.wiktionary.org/w/index.php?title=उपसूर्यक&oldid=241937" इत्यस्माद् प्रतिप्राप्तम्