उपसृ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपसृ [upasṛ], 1 P.

To go towards, approach, draw near; वरुणं पितरमुपससार Tait. Up.3.1.1. etc. राजानं ... दुर्गं ... उपसृत्य &c. वल्लभाभिरुपसृत्य चक्रिरे साभिभुक्तविषयाः समागमाः R.19.16.

To go against, attack.

To have intercourse (as of a woman with a man); Mb.3.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपसृ/ उप- P. -सरति, to go towards , step near , approach , visit TBr. and Up. AitBr. MBh. Ragh. Vikr. etc. ; to approach (sexually) MBh. iii ; to set about , undertake S3a1n3khBr. ChUp.

"https://sa.wiktionary.org/w/index.php?title=उपसृ&oldid=241945" इत्यस्माद् प्रतिप्राप्तम्