सामग्री पर जाएँ

उपसृष्ट

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपसृष्टम्, क्ली, (उपसृज्यते स्म इति । उप + सृज् + क्त ।) मैथुनम् । इति त्रिकाण्डशेषः । उपसर्गग्रस्ते त्रि । तथा च याज्ञवल्क्यः । “तेनोपसृष्टो लभते न राज्यं राजनन्दनः” ॥ (ग्रहोपग्रस्तश्चन्द्रादिः । यथा मनुः, “नेक्षेतोद्यन्तमादित्यं नास्तं यान्तं कदाचन । नोपसृष्टं न वारिस्थं न मध्यं नभसोगतम्” ॥ व्याप्तम् । यथा, रघुः “रोगोपसृष्टतनुदुर्वसतिं मुमुक्षुः” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपसृष्ट¦ न॰ उप + सृज--क्त।

१ मैथुने।

२ व्याकरणोक्ते प्राद्युपसर्गयुक्ते,
“क्रुधद्रुहोरुपसृष्टयोः” पा॰।

३ विसृष्टे

४ उपद्रुते च त्रि॰।

५ ग्रहोपरक्ते चन्द्रेऽर्के पु॰
“नेक्षेतोद्य-न्तमादित्यं नास्तं यान्तं कदाचन। नोपसृष्टं न वारिस्थंन मध्यं नमसोगतम्” मनुः

६ कामुके
“उपसृष्टा इवक्षुद्राधिष्टितभवना” काद॰।

७ व्याप्ते च रोगोपसृष्टत-नुदुर्वसतिं मुमुक्षुः” रघुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपसृष्ट¦ mfn. (-ष्टः-ष्टा-ष्टं)
1. Attended by or accompanied with, joined, attached, connencted to or with.
2. Eclipsed, (as the sun or moon.)
3. Seized by, possessed by, (evil demons, &c.) n. (-ष्टं) Cotton, co- pulation. E. उप, सृज् to create, &c. aff. क्त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपसृष्ट [upasṛṣṭa], p. p.

Joined, connected with, accompanied by; किं क्षत्रबन्धून्कलिलोपसृष्टान् Bhāg.1.16.23.

Seized or possessed by (a demon or evil spirit); उपसृष्टा इव क्षुद्राधिष्ठितभवनाः K.17.

Troubled, affected, injured; (उपसृष्टः परेणेति मूर्च्छितो गदया हतः Bhāg.1.76.33, रोगो- पसृष्टतनुर्दुर्वसतिं मुमुक्षुः R.8.94; K.289.

Eclipsed; Mb.13.14.18; Ms.4.37.

Furnished with an उपसर्ग (as a root); क्रुधद्रुहोरुपसृष्टयोः कर्म P.I.4.38.

Let loose, thrown off; अश्वत्थाम्नोपसृष्टेन ब्रह्मशीर्ष्णोरुतेजसा । उत्तराया हतो गर्भ ईशेनाजीवितः पुनः Bhāg.1.12.1.

Ruined; कालोपसृष्टनिगमावन आत्तयोगमायाकृतिं परमहंसगतिं नताः स्म Bhāg. 1.83.4. -ष्टः The sun or moon when eclipsed. -ष्टम् Sexual union.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपसृष्ट/ उप-सृष्ट mfn. let loose towards

उपसृष्ट/ उप-सृष्ट mfn. sent or thrown off BhP. i , 12 , 1

उपसृष्ट/ उप-सृष्ट mfn. admitted (as the calf to its mother ; also applied to the milk at the time of the calf's sucking) TBr. ii , 1 , 7 , 1 Ka1tyS3r.

उपसृष्ट/ उप-सृष्ट mfn. increased

उपसृष्ट/ उप-सृष्ट mfn. furnished with S3a1n3khS3r.

उपसृष्ट/ उप-सृष्ट mfn. furnished with an उपसर्गor preposition( e.g. दाwith आis said to be उपसृष्ट) Pa1n2. 1-4 , 38 Nir. APra1t. etc.

उपसृष्ट/ उप-सृष्ट mfn. visited , afflicted , burdened with , plagued R. Sus3r. BhP. etc.

उपसृष्ट/ उप-सृष्ट mfn. obscured (by राहु, as the sun) , eclipsed MBh. Mn. iv , 37

उपसृष्ट/ उप-सृष्ट mfn. possessed (by a god or demon) Ya1jn5. i , 271 R.

उपसृष्ट/ उप-सृष्ट n. coition , sexual intercourse L.

"https://sa.wiktionary.org/w/index.php?title=उपसृष्ट&oldid=493249" इत्यस्माद् प्रतिप्राप्तम्