उपसेचन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपसेचन¦ त्रि॰ उप + सिच--ल्यु। उपसेककर्त्तरि
“त्रयःकोशास उपसेचनासः” ऋ॰

७ ,

१०

१ ,

४ , तृच्। उपसेक्तृतत्रार्थे त्रि॰
“लोकेभ्य उपसेक्तारमवऋत्यै” यजु॰

३० ,

१२ , स्त्रियां ङीप्। मावे ल्युट्।

२ उपसेके न॰ दुहन्त्यू-धरुपसेचनाय कम्” ऋ॰

१० ,

७६ ,

७ ,
“पर्य्यूहणाद्योप्र-सेचनात् कृत्वा” कात्या॰

८ ,

५ ,

३६ , बा॰ कर्त्तरि ल्युट्।

३ उपसेचके त्रि॰ स्त्रियां ङीप्
“वेति त्वामुपसेचनी” ऋ॰

१० ,

२१ ,

२ , उपसेचनी उपरिक्षरणशीला आहुतिःभा॰। करणे ल्युट्।

४ तत्साधने

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपसेचन [upasēcana], a. Pouring, sprinkling.

नम्, उपसेकः Pouring or sprinkling upon, watering; मृत्युर्यस्योपसेच- चनम् Kaṭh. Up.2.25.

Infusion; juice. -नी A ladle or cup for pouring.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपसेचन/ उप-सेचन mfn. pouring upon or sprinkling , serving for sprinkling RV. vii , 101 , 4

उपसेचन/ उप-सेचन n. the act of pouring upon , sprinkling RV. x , 76 , 7 Ka1tyS3r. Pa1rGr2.

उपसेचन/ उप-सेचन n. anything poured over or upon , infusion , juice AV. xi , 3 , 13 Kat2hUp. (See. अनुपand क्षीरो-प.)

"https://sa.wiktionary.org/w/index.php?title=उपसेचन&oldid=493251" इत्यस्माद् प्रतिप्राप्तम्