उपसेवन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपसेवन¦ न॰ उप + सेव--भावे ल्युट्।

१ उपभोगप्रसङ्गे।
“नहीदृशमनायुप्य लोके किञ्चन विद्यते। यादृशं पुरु-षस्येह परदारोपसेवनम्” मनुः

२ समीपस्थित्या सेवने च।
“निरताहं सदा सत्ये! भर्त्तॄणामुपसेवने” भा॰ व॰

२३

२ अ॰

३ तत्तत्कर्म्मणि अयन्तासक्तौ
“अजीर्ण्णाध्यशनाया-सविरुद्धान्नोपसेवनात्”
“एवंविधानां द्रव्याणामन्येषाञ्चो-पपेवनात्” सुश्रु॰ भावे अ उपसेवा। तत्रैवार्थे स्त्री।
“गोभिरश्वैश्च यानैश्च कृष्या राजोपसेवया”।
“परदारोपसेवाच शारीरं त्रिविधं स्मृतम्”
“विषयोपसेवा याऽजस्रम्” मनुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपसेवन¦ n. (-नं)
1. Service.
2. Addiction to. E. उप and सेव् to serve, ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपसेवनम् [upasēvanam] सेवा [sēvā], सेवा 1 Worshipping, honouring, adoring.

Service; राज˚ Ms.3.64.

Addiction to; विषय˚ Ms.12.7.

Using, enjoying (carnally also); छाया˚; परदार˚ Ms.4.134.

Experiencing, suffering.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपसेवन/ उप-सेवन n. the act of doing homage

उपसेवन/ उप-सेवन n. courting( e.g. the wife of another) Mn. iv , 134

उपसेवन/ उप-सेवन n. service , worship , honouring MBh.

उपसेवन/ उप-सेवन n. addiction to , using , enjoying MBh. Sus3r.

उपसेवन/ उप-सेवन n. experiencing , suffering R.

"https://sa.wiktionary.org/w/index.php?title=उपसेवन&oldid=493253" इत्यस्माद् प्रतिप्राप्तम्