उपसेव्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपसेव् [upasēv], 1 Ā. 1 To serve, worship, honour; वैरिणं नोप- सेवते Ms.4.133.

To practise, follow, pursue, cultivate; as a vow; तान् सर्वानेवोपसेवेत Ch. Up.2.22.1.

To make use of.

To be addicted to, enjoy; अधिष्ठाय मनश्चायं विषयानुपसेवते Bg.15.9; so सुखम्, संधिम्, विग्रहम् &c.

To frequent, inhabit.

To rub or anoint with (sandal &c.).

To have sexual intercourse with.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपसेव्/ उप- A1. -सेवते, to frequent , visit , abide or stay at (a place) MBh. xiii R. Ka1m. ; to stay with a person , attend on , serve , do homage , honour , worship MBh. Mn. Katha1s. etc. ; to have sexual intercourse with( acc. ) Sus3r. ; to practise , pursue , cultivate , study , make use of , be addicted to ChUp. MBh. Ma1rkP. etc.

"https://sa.wiktionary.org/w/index.php?title=उपसेव्&oldid=242006" इत्यस्माद् प्रतिप्राप्तम्