उपस्तव

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपस्तवः [upastavḥ] उपस्तुतिः [upastutiḥ], उपस्तुतिः f. Invocation, praise.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपस्तव/ उप-स्तव m. praise Sam2hUp.

"https://sa.wiktionary.org/w/index.php?title=उपस्तव&oldid=242083" इत्यस्माद् प्रतिप्राप्तम्