उपस्ति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपस्ति¦ पु॰ उप + स्त्यै--इन् नि॰। वृक्षे।
“उपस्तिरस्तु सोऽ-स्माकम्” यजु॰

१२ ,

१०

१ ,
“उपास्त्यायन्ति उपकारायोपद्रवनिराकरणाय च समोपे संहतास्तिष्ठन्तीत्युपस्तयः वृक्षाःवेददी॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपस्तिः [upastiḥ], Ved.

A tree.

An attendant, a follower, servant.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपस्ति/ उप-स्ति and उप-स्ति( AV. ) mfn. (fr. स्-ति[1. अस्] with उपSee. अभि-ष्टि; fr. स्त्यैComm. on VS. xii , 101 ), being lower or inferior , subordinate , subject , submissive RV. x , 97 , 23 = VS. xii , 101 = AV. vi , 15 , 1 AV. iii , 5 , 6;7 TS. TBr. Ka1t2h.

"https://sa.wiktionary.org/w/index.php?title=उपस्ति&oldid=493263" इत्यस्माद् प्रतिप्राप्तम्