उपस्तु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपस्तु [upastu], 2 U.

To praise, extol; उप त्वा नमस्म वयं होतर्वैश्वानर स्तुमः Av.3.15.7.

To invoke.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपस्तु/ उप- P. -स्तौति, to invoke , celebrate in song , praise RV. : AV. iii , 15 , 7 TBr. iii ; ( esp. said of the होतृ) S3Br. : Pass. -स्तूयते, to be praised or celebrated in song BhP. iii , 13 , 45 Sa1y.

"https://sa.wiktionary.org/w/index.php?title=उपस्तु&oldid=242110" इत्यस्माद् प्रतिप्राप्तम्