उपस्तुत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपस्तुत¦ त्रि॰ उप + स्तु--क्त। समीपस्तुते श्रवणयोग्यस्तवेन स्तुते
“चोदद्राध उपस्तुतश्चिदर्वाक्” ऋ॰

७ ,

२७ ,

३ ,
“त्वं त्वम-हयथा उपस्तुतः पूर्व्वेभिरिन्द्रः” ऋ॰

१० ,

९६ ,

५ ।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपस्तुत/ उप-स्तुत mfn. invoked , praised RV. AV. xix , 5 , 1

उपस्तुत/ उप-स्तुत m. ( उप-स्तुत) , N. of a ऋषिRV.

उपस्तुत/ उप-स्तुत m. pl. the family of the above ib.

"https://sa.wiktionary.org/w/index.php?title=उपस्तुत&oldid=242113" इत्यस्माद् प्रतिप्राप्तम्