उपस्तुति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपस्तुति¦ स्त्री उप + स्तु--क्तिन्। समोपस्तवे श्रवणयोग्यस्तु-तिवाक्ये
“कर्मोपस्तुतिं भरमाणस्य” ऋ॰

१ ,

१४

८ ,

२ ,

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपस्तुति/ उप-स्तुति f. celebration , invocation , praise RV.

"https://sa.wiktionary.org/w/index.php?title=उपस्तुति&oldid=242116" इत्यस्माद् प्रतिप्राप्तम्