उपस्नेहः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपस्नेहः [upasnēhḥ], Moistening. उपस्नेहेन जीवामि जीवन्तीं यच्छृणोमि ताम् Rām.6.5.11. -ता Moistness, humidity; Pratimā 3.

"https://sa.wiktionary.org/w/index.php?title=उपस्नेहः&oldid=242284" इत्यस्माद् प्रतिप्राप्तम्