उपहत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपहतः, त्रि, (उप + हन् + क्त ।) नष्टः । उत्पा- तग्रस्तः । अशुद्धद्रव्यम् ॥ (“करत्यवज्ञोपहतं पृथक्- जनम्” । इति किराते । “किमेभिराशोपहता- त्मवृत्तिभिः” । इति कुमारे । ५ । ७६ ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपहत¦ त्रि॰ उप + हन--क्त।

१ तिरस्कृते
“करोत्यवज्ञोपहतं पृ-थग्जनम्” किरा॰।
“उपहतं तिरस्कृतम्” मल्लि॰।

२ दू-षिते
“किमेभिराशोपहतात्मवृत्तिभिः” कुमा॰
“आशयाउपहता दूषिवा” मल्लि॰।

३ विनाशिते

४ उत्पातग्रस्तेअशुद्धद्रव्यसंयोगेन

५ अशुद्धे च
“शारीरैर्मलैः सुरामिर्म-द्यैर्वा यदुपहतं तदत्यन्तोपहतम्” विष्णुः।

६ अभिसूते
“शम्भुमुपहदृशः सहसा” किरा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपहत¦ mfn. (-तः-ता-तं)
1. Destroyed.
2. Injured, impaired, evilly affected by.
3. Struck by lightning, &c.
4. Pained, hurt.
5. Impure.
6. Infected, polluted, vitiated. E. उप and हत struck.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपहत [upahata], p. p.

Injured, struck, impaired; अनुपहत- विधिः पन्थाः Bh.2.26; pained, hurt; Ku.5.76.

Affected by, smit, injured, struck with, overpowered; भूत˚ K.167; दारिद्र्य˚, लोभ˚, दर्प˚, काम˚, शोक˚ &c.; Mu.7.

Struck by lightning &c.

Doomed (to destruction); कथमत्रापि दैवेनोपहता वयम् Mu.2; दैवेनोपहतस्य बुद्धिरथवा पूर्वं विपर्यस्यति Mu.6.8.

Censured, rebuked, disregarded.

Vitiated, polluted, made impure; शारीरैर्मलैः सुराभिर्मद्यैर्वा यदुपहतं तदत्यन्तोपहतम् Viṣṇu. -Comp. -आत्मन् a. agitated in mind, mentally affected. -दृश्a. dazzled, blinded शंभुमुपहतदृशः (महर्षयः) Ki.12.18.-धी a. infatuated.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपहत/ उप-हत mfn. hit , hurt , damaged , injured , visited , afflicted , pained , infected S3Br. MBh. R. S3ak. etc.

उपहत/ उप-हत mfn. affected , transported (with passion) BhP.

उपहत/ उप-हत mfn. seduced , misled S3a1ntis3.

उपहत/ उप-हत mfn. distressed , weakened , discouraged MBh. R. Hit. Katha1s.

उपहत/ उप-हत mfn. killed Uttarar.

उपहत/ उप-हत mfn. scattered over , covered Comm. on Mn. iii , 208.

"https://sa.wiktionary.org/w/index.php?title=उपहत&oldid=242363" इत्यस्माद् प्रतिप्राप्तम्