उपहति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपहति¦ स्त्री उप + हन--क्तिन्।

१ उपघाते।

२ कार्यासामार्थ्यप्रयोजकापाटवे

३ प्रतिहनने च।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपहतिः [upahatiḥ], f.

Stroke.

Killing, injuring.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपहति/ उप-हति f. hurt , damage , injure , oppression Kap. Naish.

उपहति/ उप-हति f. (= अव-कर)a dust-heap Sa1y. on Ta1n2d2yaBr. i , 6 , 5.

"https://sa.wiktionary.org/w/index.php?title=उपहति&oldid=493287" इत्यस्माद् प्रतिप्राप्तम्