उपहन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपहन् [upahan], 2 P.

To strike, smite; दण्डोपघातं गाः कालयति Sk.

To waste, injure, destroy, kill; अनुपध्नन् पितृ- द्रव्यम् Ms.9.28; लङ्का चोपहनिष्यते Bk.16.12,5.12; Bg. 3.24.

To thrust in or into.

To err, mistake in reciting.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपहन्/ उप- P. -हन्तिA1. -जिघ्नते, to beat , hit at , strike , touch RV. vi , 75 , 13 S3Br. vi , xiv La1t2y. A1s3vGr2. MBh. ii ; to stick on , put on , force in , ram TS. ii TBr. i S3Br. S3a1n3khS3r. ; to take hold of , seize , take out; to hit , hurt , damage , visit , afflict , impede , spoil TBr. iii AitBr. MBh. Mn. etc. ; to make a mistake in reciting , blunder AitBr. iii , 35 , 3 S3a1n3khBr. : Pass. -हन्यतेib. TS. vii , 3 , 1 , 1 ; 2.

"https://sa.wiktionary.org/w/index.php?title=उपहन्&oldid=242393" इत्यस्माद् प्रतिप्राप्तम्