उपहसित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपहसितम्, क्ली, (उप + हस् + क्त ।) हास्यभेदः इति । जटाधरः ॥ (यथा साहित्यदर्पणे ३ य-परिच्छेदे २२८ । “ज्येष्ठानां स्मितहसिते मध्यानां विहसिताव- हसिते च । नोचानामपहसितं तथातिहसितं च षड्भेदाः ॥ मधुरस्वरं विहसितं सांसशिरःकम्प- मवहसितं । अपहसितं सास्राक्षं विक्षिप्ताङ्गं भवत्यतिहसितम्” ।) अपहसितमत्र उपहसितम् इत्यपि पाठः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपहसित¦ न॰ उप + हस--भावे क्त। उपहासे (ठाट्टाकरा)निन्दासूचके हासभेदे। कर्मणि क्त।

२ हास्येन सूचित-निन्दे त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपहसित¦ n. (-तं) Laughter, laughing. E. उप up, हसित laughing.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपहसित [upahasita], p. p. Ridiculed, derided. -तम् Satirical laughter, ridicule.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपहसित/ उप-हसित mfn. laughed at , derided Katha1s.

उपहसित/ उप-हसित n. laughter accompanied by shaking the head( स-शिरः-कम्पम्) Das3ar. iv , 70.

"https://sa.wiktionary.org/w/index.php?title=उपहसित&oldid=493291" इत्यस्माद् प्रतिप्राप्तम्