उपहा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपहा [upahā], 3 Ā. To descend, come down upon; निजौजसो- ज्जासयितुं जगद्द्रुहामुपाजिहीथा न महीतलं यदि Śi.1.37.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपहा/ उप- A1. ( Pot. 2. sg. -जिहीथास्)to descend , come down upon S3is3. i , 37.

उपहा/ उप- Pass. -हीयते, to diminish , wane MBh. xiii , 2028.

"https://sa.wiktionary.org/w/index.php?title=उपहा&oldid=242454" इत्यस्माद् प्रतिप्राप्तम्