उपहार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपहारः, पुं, (उप + हृ + घञ् ।) उपढौकनद्रव्यम् । तत्पर्य्यायः । प्राभृतम् २ प्रदेशनम् ३ उपायनम् ४ उपग्राह्यः ५ उपदा ६ । इत्यमरः ॥ (यथा, -- रघौ ४ । ८४ । “रत्नपुष्पोपहारेण च्छायामानर्च्च पादयोः” । “बन्धुप्रीत्या भवनशिखिभिर्दत्तनृत्योपहारः” । इति मेघदूते पूर्ब्बमेघे ३३ श्लोकः । यथा, -- कुमारे । ६ । ४२ । “ज्योतिषां प्रतिविम्बानि प्राप्नुवन्त्युपहारताम्” ॥ उपगतो हारं इति वाक्ये हारनिकटस्थद्रव्यम् । यथा, -- नैषधे । १ । ४८ ॥ “उरोमुवा कुम्भयुगेन जृम्भितं नवोपहारेण वयस्कृतेन किम्” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपहार पुं।

उपहारः

समानार्थक:उपायन,उपग्राह्य,उपहार,उपदा,बलि

2।8।28।1।3

उपायनमुपग्राह्यमुपहारस्तथोपदा। यौतकादि तु यद्देयं सुदायो हरणं च तत्.।

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपहार¦ पु॰ उप + हृ--घञ्। (भेट)

१ उपढौकने उपायने
“ततः सपर्य्यां सपशूपहाराम्”
“रत्नपुष्पोहारेण छायामा-नर्च्च पादयोः” रघुः कर्मणि धञ्।

२ उपढौकनीये उपा-यनद्रव्ये
“बन्धुप्रीत्या भवनशिखिभिर्दत्तनृत्योपहारः” मेघ॰ उपगतः हारम् अत्या॰ स॰।

३ हारसमीपस्थे तदु-पशोभके द्रव्ये। अव्ययी॰।

४ हारसमीपे अव्य॰। उभयत्र
“उरोभुवा कुम्भयुगेन जृम्भितं नवोपहारेण वयस्कृतेनकिम्” नै॰।
“ज्योतिषां प्रतिविम्बानि प्राप्लुवन्त्युप-हारताम्” कुमा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपहार¦ m. (-रः)
1. A complimentary gift, a present to a superior, &c.
2. A victim, an offering to a deity.
3. Tribute, indemnification, presents as the price of peace.
4. Food distributed to guests, &c. E. उप before हृ to convey, घञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपहारः [upahārḥ], 1 An oblation.

A gift, present (In general); रत्नपुष्पोपहारेण छायामानर्च पादयोः R.4.84; नृत्योपहारः Me.34; K.17,41,13,183.

A victim, sacrifice, an offering to a deity; सपर्यां सपशूपहाराम् R.16.39; Māl. 1; उपहारीकृतास्मि Māl.2; Ve.4.7.

A complimentary gift, present to a superior &c.

(a) Offering of flowers &c.; flowery gifts; collection of flowers; म्लानपुष्पो- पहारः R.5.74; Ku.6.42. (b) Presents (to gods) of flowers &c.; materials of worship; गन्धैर्माल्यैः सुरभिभिर्बलि- भिर्धूपदीपकैः । उच्चावचैश्चोपहारैः प्रवालफलतण्डुलैः ॥ Bhāg.1.22.3. V.3; Śi.11.36.

Honour.

Indemnity, presents given as the price of peace; कपालसन्धिर्विज्ञेयः केवलं सम- सन्धितः । संप्रदानाद्भवति य उपहारः स उच्यते ॥ H.4.11.

Food distributed to guests.

Exultation, mirth (consisting of laughter, dance, singing &c.); कृतपुष्पोपहारा भूरधिकां पुष्यति श्रियम् Rām.5.11.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपहार/ उप-हार m. offering , oblation (to a deity)

उपहार/ उप-हार m. complimentary gift , present (to a king or superior) MBh. Megh. Katha1s. etc.

उपहार/ उप-हार m. ( उपहारं वि-धा, to offer an oblation to a god [acc.] , sacrifice to any one Katha1s. )

उपहार/ उप-हार m. a particular kind of alliance (purchased through a gift) Ka1m. Hit. etc.

उपहार/ उप-हार m. food (distributed to guests etc. )

उपहार/ उप-हार m. (with the पाशुपतs) a kind of religious service (consisting of laughter , song , dance , muttering हुडुक्, adoration and pious ejaculation) Sarvad. 77 , 22.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपहार पु.
(उप + हृ + घञ्) बलि अथवा आहुति प्रदान करना, कौ.गृ.सू. 1.1-2।

"https://sa.wiktionary.org/w/index.php?title=उपहार&oldid=493293" इत्यस्माद् प्रतिप्राप्तम्