उपहारः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपहारः, पुं, (उप + हृ + घञ् ।) उपढौकनद्रव्यम् । तत्पर्य्यायः । प्राभृतम् २ प्रदेशनम् ३ उपायनम् ४ उपग्राह्यः ५ उपदा ६ । इत्यमरः ॥ (यथा, -- रघौ ४ । ८४ । “रत्नपुष्पोपहारेण च्छायामानर्च्च पादयोः” । “बन्धुप्रीत्या भवनशिखिभिर्दत्तनृत्योपहारः” । इति मेघदूते पूर्ब्बमेघे ३३ श्लोकः । यथा, -- कुमारे । ६ । ४२ । “ज्योतिषां प्रतिविम्बानि प्राप्नुवन्त्युपहारताम्” ॥ उपगतो हारं इति वाक्ये हारनिकटस्थद्रव्यम् । यथा, -- नैषधे । १ । ४८ ॥ “उरोमुवा कुम्भयुगेन जृम्भितं नवोपहारेण वयस्कृतेन किम्” ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपहारः [upahārḥ], 1 An oblation.

A gift, present (In general); रत्नपुष्पोपहारेण छायामानर्च पादयोः R.4.84; नृत्योपहारः Me.34; K.17,41,13,183.

A victim, sacrifice, an offering to a deity; सपर्यां सपशूपहाराम् R.16.39; Māl. 1; उपहारीकृतास्मि Māl.2; Ve.4.7.

A complimentary gift, present to a superior &c.

(a) Offering of flowers &c.; flowery gifts; collection of flowers; म्लानपुष्पो- पहारः R.5.74; Ku.6.42. (b) Presents (to gods) of flowers &c.; materials of worship; गन्धैर्माल्यैः सुरभिभिर्बलि- भिर्धूपदीपकैः । उच्चावचैश्चोपहारैः प्रवालफलतण्डुलैः ॥ Bhāg.1.22.3. V.3; Śi.11.36.

Honour.

Indemnity, presents given as the price of peace; कपालसन्धिर्विज्ञेयः केवलं सम- सन्धितः । संप्रदानाद्भवति य उपहारः स उच्यते ॥ H.4.11.

Food distributed to guests.

Exultation, mirth (consisting of laughter, dance, singing &c.); कृतपुष्पोपहारा भूरधिकां पुष्यति श्रियम् Rām.5.11.2.

"https://sa.wiktionary.org/w/index.php?title=उपहारः&oldid=242460" इत्यस्माद् प्रतिप्राप्तम्