उपहास

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपहासः, पुं, (उप + हम + घञ् ।) परीहासः । निन्दार्थवाक्यादिः । विद्रूप ठाट्टा इत्यादि भाषा । “उपहासाय किं न स्यांत असत्सङ्गो मनीषिणाम्” । इति मलमासतत्त्वम् ॥ (तथा, रघुः । १२ । ३७ । “फलमस्योपहासस्य सद्यः प्राप्स्यसि पश्य माम्” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपहास¦ पु॰ उप + हस--भावे घञ्। निन्दासूचके हास्ये(ठाट्टा)
“फलमस्योपहासस्य सद्यःप्राप्स्यसि पश्य माम्” रघुः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपहास¦ m. (-सः) Ridicule, laughing at any one. E. उप before हस् to laugh, aff. घञ्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपहासः [upahāsḥ], 1 Ridicule, derision; फलमस्योपहासस्य सद्यः प्राप्यसि पश्य माम् R.12.37.

Satirical laughter.

Fun, play; एवंविच्छोत्रियस्य दारेण नोपहासमिच्छेत् Bṛi. Up.6.4.12.-Comp. -आस्पदम्, -पात्रम् laughing-stock, butt of ridicule. -गिर् f. A joke, jest; क्वचिच्च दर्दुरप्लावैर्विविधै- रुपहासकैः Bhāg.1.18.15.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपहास/ उप-हास m. laughter , derision , mockery , jeer Katha1s. Ragh. Sa1h.

उपहास/ उप-हास m. ridiculousness VarBr2S.

उपहास/ उप-हास m. fun , play , jest , sport S3Br. Pa1rGr2. MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=उपहास&oldid=493297" इत्यस्माद् प्रतिप्राप्तम्