उपहित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपहित¦ त्रि॰ उप + धा--क्त।

१ निहिते

२ अर्पिते

३ समीप-स्थापिते

४ आरोपिते च।
“बलमुपहितशोभां तूर्णमायाद-योध्याम्” भट्टिः।
“पुष्पं प्रबालोपहितं यदि स्यात्” कुमा॰।

५ उपाधिसङ्गते उपलक्षिते
“अन्तःकरणो-पहितं चैतत्यं जीवः अज्ञानोपचैतन्यमीश्वरः” वेदान्तप॰। [Page1342-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपहित¦ mfn. (-तः-ता-तं)
1. Placed, deposited, placed in or upon.
2. Laid aside.
3. Joined.
4. Mixed. E. उप before हा to quit, क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपहित [upahita], p. p.

Placed in or upon, deposited; Ś.1; ˚मध्यमस्वर M.1.21 taken as a basis.

Preceded by.

Joined, mixed, connected with.

Possessed of; अर्थोपहितया वाचा मधुरं रघुनन्दनः (अब्रवीत्) Rām.6.128.43; विनयोपहितः Śi.16.7.

Ready; deputed to act as a spy.

Given, bestowed.

Brought over, instigated to rebellion (उपजप्त); व्यक्तं त्वमप्युपहितः पाण्डवैः पापदेशज Mb.8.4.46.

Somewhat good; Mb.12.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपहित/ उप-हित mfn. (for 2. See. s.v. )put on or upon , placed , deposited , put into Ka1tyS3r. MBh. Hariv. Ragh. etc.

उपहित/ उप-हित mfn. joining , connected with

उपहित/ उप-हित mfn. mixed S3Br. Ma1lav. Sus3r.

उपहित/ उप-हित mfn. (in Gr. )immediately preceded by RPra1t.

उपहित/ उप-हित mfn. resting or depending upon , having as a condition Veda1ntas. Sarvad.

उपहित/ उप-हित mfn. used , employed for MBh. Ragh.

उपहित/ उप-हित mfn. brought near , handed over , given MBh. R. Mr2icch. etc.

उपहित/ उप-हित mfn. misled , deceived MBh.

उपहित/ उप-हित mfn. (for 1. See. p. 199 , col. 3)good in a secondary degree , somewhat good

उपहित/ उप-हित n. a secondary good MBh. xii , 5219.

"https://sa.wiktionary.org/w/index.php?title=उपहित&oldid=493302" इत्यस्माद् प्रतिप्राप्तम्