उपागम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपागम् [upāgam], 1 P.

To come, approach, go or draw near (a person or place); ताभिर्नो अद्य सुमना उपागहि सहस्रापोषं सुभगे रराणा Av.7.48.2.

(a) To go to, go to the state of; पञ्चत्वमुपागतः or परां तृप्तिमुपागतः; so क्रोधम्, मोहम्, क्षयम् &c. (b) To undergo, suffer, endure.

To obtain, get; दायादुपागतो दासः Mitā.; Y.2.143.

To occur, fall to the lot of.

To come back, return; Ks.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपागम्/ उपा P. -गच्छति(Ved. Impv. 2. sg. -गहि)to come near , come towards , step near , approach RV. AV. vii , 48 , 2 ; xix , 4 , 3 MBh. Pan5cat. etc. ; to come back , return Katha1s. ; to approach , come or enter into any state or condition , be subject to MBh. Mn. Ya1jn5. etc. ; to occur , come or fall to one's share Ya1jn5. ii , 143.

"https://sa.wiktionary.org/w/index.php?title=उपागम्&oldid=242732" इत्यस्माद् प्रतिप्राप्तम्