उपाघ्रा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपाघ्रा [upāghrā], P.

To smell at.

To Kiss, apply the lips to; Mb; Rām; R.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपाघ्रा/ उपा P. -जिघ्रति(and -घ्रातिA1. -जिघ्रते, ep. ) to smell at; to kiss , apply the lips to( loc. ) MBh. R. Ragh.

"https://sa.wiktionary.org/w/index.php?title=उपाघ्रा&oldid=493316" इत्यस्माद् प्रतिप्राप्तम्