उपात्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपात्तम्, त्रि, (उप + आ + दा + क्त ।) प्राप्तम् । यथा, -- “क्षयं केचिदुपात्तस्य दुरितस्य प्रचक्षते । अनुत्पत्तिं तथा चान्ये प्रत्यवायस्य मन्यते ॥ नित्यक्रियां तथा चान्ये ह्यनुषङ्गफलां श्रुतिम्” ॥ इति प्रायश्चित्ततत्त्वीयजावालभविष्यपुराणवचनम् ॥

उपात्तः, पुं, (उप समीपे आत्तः ।) निर्म्मदहस्ती । इति हलायुधः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपात्त¦ त्रि॰ उप + आ--दा--क्त।

१ गृहीते,

२ प्राप्ते च
“क्षयंकेचिदुपात्तस्य दुरितस्य प्रचक्षते” लावालिः।

३ अन्तर्गतमदेगजे पु॰ हलायुधः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपात्त¦ mfn. (-त्तः-त्ता-त्तं) Taken, received, gained, got. m. (-त्तः) An ele- phant out of rut. E. उप near, आत्त taken, seized.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपात्त [upātta], p. p.

Got, received, acquired, obtained; ˚विद्यः R.5.1; जन्मान्तर˚ K.96,166,334,346.

Appropriated.

Taken away, seized.

Felt, perceived, regarded.

Employed, used; न चक्षुषोः कान्तिविशेषबुद्धया कालाञ्जनं मङ्गलमित्युपात्तम् Ku.7.2.

Comprised.

Begun, commenced.

Mentioned.

Allowed in argument, granted, conceded. -त्तः An elephant out of rut. -Comp. -रंहस् a. Speedy, quick, fleet. -वर्ण a. Celebrated in song; उपात्तवर्णे चरिते पिनाकिनः Ku.5.56.-शस्त्र a. taking up arms, armed.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपात्त/ उपा mfn. (contracted fr. उपा--दत्त; See. आ-त्त)received , accepted , acquired , gained , obtained

उपात्त/ उपा mfn. appropriated

उपात्त/ उपा mfn. taken away

उपात्त/ उपा mfn. seized , gathered

उपात्त/ उपा mfn. shaped

उपात्त/ उपा mfn. felt , perceived , regarded

उपात्त/ उपा mfn. comprised

उपात्त/ उपा mfn. employed , used

उपात्त/ उपा mfn. begun

उपात्त/ उपा mfn. enumerated

उपात्त/ उपा mfn. allowed in argument , granted , conceded

उपात्त/ उपा m. an elephant out of rut L.

"https://sa.wiktionary.org/w/index.php?title=उपात्त&oldid=493321" इत्यस्माद् प्रतिप्राप्तम्