उपादान

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपादानम्, क्ली, (उप + आङ् + दा + ल्युट् ।) स्वस्व- विषयेभ्य इन्द्रियाकर्षणम् । तत्पर्य्यायः । प्रत्याहारः २ । इत्यमरः ॥ (ग्रहणम् । “स्यादात्मणोप्युपादा- नात् एषोपादानलक्षणा” । इति साहित्यदर्पणे १० परिच्छेदः ।) हेतुः । इति त्रिकाण्डशेषः ॥ न्याय- मते ॥ समवायिकारणम् । प्रवृत्तिजनकज्ञानञ्च ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपादान नपुं।

इन्द्रियाकर्षणम्

समानार्थक:प्रत्याहार,उपादान

3।2।16।2।2

अपहारस्त्वपचयः समाहारः समुच्चयः। प्रत्याहार उपादानं विहारस्तु परिक्रमः॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपादान¦ न॰ उप + आ + दा--ल्युट्।

१ ग्रहणे
“विस्रब्धं ब्रा-[Page1348-a+ 38] ह्मणः शूद्रात् द्रव्योपादानमाचरेत्” मनुः।
“स्यादात्मनोऽ-प्युपादानात्” सा॰ द॰। स्वस्वविषयेभ्य इन्द्रियाणां निवारणरूपे

२ प्रत्याहारे, कर्म्मणि ल्युट्। कायजननार्थमुपाद यमानेकार्यान्विते

३ कारणे यथा मृदादि घटादेः स्वर्णादि अल-ङ्कारादेः जननार्थं गृह्यते। तच्च सर्वदा कार्येष्व गतम्।
“असदकरण दुपादानग्रहणात् सर्वसम्भवामावात्। शक्तस्यशक्यकरणात् कारणभावाच्च सत् कार्य्यम्” सां॰ का॰
“उपादानानि कारणानि तेषां ग्रहणं कार्येण सह स्वम्बन्धउपादानैः कार्यस्य सखन्धादिति यावत् एतदुक्तं भवतिकार्येण संबन्धि कारणं कावस्य जनकं सम्बन्धश्च कार्य-स्यासतो न सम्भवति तस्मात् सत् कार्यमिति” सा॰ कौ॰
“उपदाननियमात्”
“नकर्म्मण उपादत्वायोगात्” सां॰ सू॰उपादानकारणञ्च कार्य्याभिन्नकारणमिति सांख्या वेदान्तिनश्च मत्यन्ते यथा मृत्तिकादयः घटादिकं प्रति, सुवर्ण्णंकुण्डलादिक प्रति, तन्तवः पटं पति, तत्तत्कार्य्याभिन्नत्वादु-पादानकारणम्। नैयायिकास्तु उपादानकारणं समवायि-कारणतया व्यवह्रियते।
“{??}त्समवेत कार्य्यं भवति ज्ञे-यन्त समवायि जनकं तत” भाषा॰ तेषांमते उपादान-शब्देनापि तस्य व्यवहारोऽस्त्येव
“उपादानस्य चाध्यक्षंप्रवृत्तौ जनकं भवेत्” भाषोक्तेः। तत्तदुपदानगोचरचिकीर्षाकृ तज्ञानाश्रयत्वेन तैः ईश्वरस्य सर्व्वकर्त्तृत्व-त्वाभ्युपगमात् तच्च ईश्वरशब्दे चिन्तामणिग्रन्थे विवृतम्सांख्यमतसिद्धे

४ आध्यात्मिकतुष्टिभेदे च यथाह सा॰ का॰।
“आध्यात्मिक्य{??}तस्रः प्रकृत्य पादानकालभाग्याख्याः। बाह्या विषयोपरमात् पञ्च नव तुष्टयोऽभिम्{??ाः”।
“यातु प्र कृत्यविवेकख्यातिः सा प्रकृतेमात्रात् मा भूत्सर्व्वस्य सर्व्वदा तत्मात्रस्य सर्व्वान् प्रत्यविशेषात् प्रव्रज्या-यास्तु सा भवति तम्मात् प्रब्रज्यामुपाददीथाः कृतं तेध्यानाभ्यासेनायुष्मन्। इति उपदेशै या तष्टिः सोपादा-नाख्या नामाम्भ इत्युच्यते’ सां॰ कौ॰। सलिलस्येव अङ्कुरंप्रति प्रव्रज्यायाः माक्षात्कारं प्रति सहकारिकारणत्वेनसलिलमदृशत्वात् सलिलत्वम्। आत्मसाक्षात्काराय चफलार्थि रुपदि ययानतया तस्या उपादानत्वमिति बो-ध्यम्। तेन निर्वृत्तम् ठक्। औपद निक स्वीकारमात्र-जन्येस्वत्वादौ यथां निध्यादौ द्रव्ये ग्रहणमात्रादेव स्वत्व-मुत्पद्यते। उपादानोपादेबभावः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपादान¦ n. (-नं)
1. Taking away, abduction, taking.
2. Abstraction, res- training the organs of sense and perception.
3. Cause, motive.
4. Immediate or proximate cause.
5. The formal or distinct form, the material cause.
6. A double meaning, an expression convey- ing a sense besides that which appears intended.
7. Saying, speak- ing. E. उप near, आदा to take, ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपादानम् [upādānam], 1 Taking, receiving, acquisition, obtaining; विश्रब्धं ब्राह्मणः शूद्राद् द्रव्योपादानमाचरेत् Ms.8.417; 12.7; विद्या˚ K.75.

Taking away, appropriating to oneself.

Employment, using; becoming familiar with.

Mention, enumeration; किमास्योपादाने प्रयोजनम् Mbh.I.1.9.

Saying, speaking.

Including, containing.

Withdrawing the organs of sense and perception from the external world and its objects.

A cause; motive, natural or immediate cause; पाटवोपादानः भ्रमः U.3. v. l.; प्रकृष्टपुण्य- परिपाकोपादानो महिमा स्यात् U.6.

The material out of which anything is made, the material cause; निमित्तमेव ब्रह्म स्यादुपादानं च वेक्षणात् adhikaraṇamālā.

A mode of expression in which a word used elliptically, besides retaining its own primary sense, conveys another (in addition to that which is actually expressed); स्वसिद्धये पराक्षेपः ... उपादानम् K. P.2.

(With Buddhists) conception; grasping at or clinging to existence (caused by तृष्णा and causing भव). (With Rāmānujas) preparation (of perfumes, flowers &c. as one of the five elements of worship).

Effort of body or speech.

N. of the four contentments mentioned in सांख्यकारिका as प्रकृत्युपादानकालभागाख्याः Sāṅ. K.5. -Comp. -कारणम् a material cause; प्रकृतिश्चोपादान- कारणं च ब्रह्माभ्युपगन्तव्यम् Ś. B. -लक्षणा = अजहत्स्वार्था q. v.; see K. P.2; S. D.14.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपादान/ उपा n. the act of taking for one's self , appropriating to one's self MBh. Mn. etc.

उपादान/ उपा n. perceiving , noticing , learning , acquiring (knowledge) Hit. Vop.

उपादान/ उपा n. accepting , allowing , including

उपादान/ उपा n. employment , use Sa1h. Sarvad. Kap.

उपादान/ उपा n. saying , speaking , mentioning , enumeration Veda1ntas. Ka1s3. Siddh.

उपादान/ उपा n. abstraction , withdrawing (the organs of sense from the outer world) L.

उपादान/ उपा n. (with Buddh. )grasping at or clinging to existence (caused by तृष्णा, desire , and causing भव, new births)

उपादान/ उपा n. (with रामानुजs) preparation (of perfumes , flowers etc. as one of the five elements of worship) Sarvad.

उपादान/ उपा n. cause , motive , material cause

उपादान/ उपा n. material of any kind Sa1m2khyak. Veda1ntas. Kap. etc.

उपादान/ उपा n. offering , present L.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपादान न.
(उप + आ + दा + ल्युट्) (अगिन् को) लेना, मा.श्रौ.सू. 8.7.1 (प्रवसन्तमेव समीज्य उपादानं सोमार्थान् अगनीन् उत्पाद्य यजेत)।

"https://sa.wiktionary.org/w/index.php?title=उपादान&oldid=493323" इत्यस्माद् प्रतिप्राप्तम्