उपाधिः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपाधिः, पुं, (उप + आ + धा + कि ।) धर्म्मचिन्ता । कुटुम्बव्यापृतः । इत्यमरः ॥ छलम् । (यथा रामा- यणे २ । १११ । २९ । “उपाधिर्न मया कार्य्यो वनवासे जुगुप्सितः” ।) विशेषणम् । इति मेदिनी ॥ (“पदार्थविभाजको- पाधिमतम्” । इति मुक्तावली । ८ ।) नामचिह्नम् । इति शब्दरत्नावली ॥ न्यायमते साध्यव्यापकत्वे सति हेतोरव्यापकः । यथा धूमवान् वह्निरित्यत्र आर्द्रकाष्ठं उपाधिः । अस्य प्रयोजनम् । व्यभि- चारस्यानुमानम् । अलङ्कारमते जातिगणक्रिया- यदृच्छास्वरूपः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपाधिः [upādhiḥ], 1 Fraud, deceit, trick.

Deception, disguise (in Vedānta).

Discriminative or distinguishing property, attribute, peculiarity; तदुपाधावेव संकेतः K. P.2. It is of four kinds: जाति, गुण, क्रिया, संज्ञा.

A title, nick-name; (भट्टाचार्य, महामहोपाध्याय, पण्डित &c.); बी. ए. इत्युपाधिधारिणः (modern use).

Limitation, condition (as of time, space &c.); न ह्युपाधेरुपाधिर्भवति विशेषणस्य वा विशेषणम् Mbh.I.3.2 अनुपाधिरमणीयो देशः Prob. a country altogether (or naturally) beautiful; (oft. occurring in Vedānta Phil.); देहाद्युपाधिरचितो भेदः Ś. B.; न खलु बहिरुपाधीन्प्रीतयः संश्रयन्ते U.6.12; Māl.1.24.

A trace, mark; भौमा उपाधयः Mv.7.22.

A purpose, occasion, object.

(In logic) A special cause for a general effect; साध्यव्यापकत्वे सति साधनाव्यापक उपाधिः; as आर्द्रेन्धनम् (wet fuel) is the उपाधि of the hetu वह्निमत्त्व in the inference पर्वतो धूमवान् वह्नेः.

Reflection on duty or a virtuous reflection.

A man who is careful to support his family.

An incidental purpose, an additional adjunct (which does not modify the original idea to which it is added). काष्ठाहरणे शाकाहरण- मुपाधिः क्रियते इति । किमिदमुपाधिः क्रियत इति । काष्ठाहरणाधिकार- समीपे द्वितीयं कर्मोपाधीयते । सति काष्ठाहरणे इदमपरं कर्तव्यमिति । ŚB. on MS.4.3.2; also ŚB. on MS.12.4.13. -Comp. -कर a. That which comes only incidentally adding another adjunct or उपाधि. उपाधिकरः एषः । यथा काष्ठान्याहर्तुं प्रस्थित उच्यते भवता शाकमप्याहर्तव्यमिति । ŚB. on MS.4.3.2.

A substitute, substitution; उपाधिर्न मया कार्यो वनवासे जुगुप्सितः Rām.2.111.29.

"https://sa.wiktionary.org/w/index.php?title=उपाधिः&oldid=242941" इत्यस्माद् प्रतिप्राप्तम्