सामग्री पर जाएँ

उपाध्याया

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपाध्याया, स्त्री, (उपेत्याधीयतेऽस्याः । इङश्चेति- सूत्रे अपादाने स्त्रियामुपसंख्यानं तदन्ताच्च वा ङीषिति घञ् । टाप् ।) अध्यापिका । विद्योप- देशिनी । इत्यमरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपाध्याया स्त्री।

स्वयम्विद्योपदेशीनी

समानार्थक:उपाध्याया,उपाध्यायी

2।6।14।2।1

अर्याणी स्वयमर्या स्यात्क्षत्रिया क्षत्रियाण्यपि। उपाध्यायाप्युपाध्यायी स्यादाचार्यापि च स्वतः॥

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

"https://sa.wiktionary.org/w/index.php?title=उपाध्याया&oldid=493328" इत्यस्माद् प्रतिप्राप्तम्