सामग्री पर जाएँ

उपाध्यायानी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपाध्यायानी, स्त्री, (उपाध्यायस्य पत्नी ॥ “मातुलोपा- ध्याययोरानुक् वा” इत्यानुक् ।) उपाध्यायपत्नी । इत्यमरः ॥ (यथा महाभारते १ । ३ । ९६ । “स एव- मुक्त उपाध्यायेनोपाध्यायानीमपृच्छत्” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपाध्यायानी स्त्री।

विद्योपदेष्टृभार्या

समानार्थक:उपाध्यायानी,उपाध्यायी

2।6।15।2।1

आचार्यानी तु पुंयोगे स्यादर्यी क्षत्रियी तथा। उपाध्यायान्युपाध्यायी पोटा स्त्रीपुंसलक्षणा॥

पति : अध्यापकः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपाध्यायानी [upādhyāyānī], The wife of a preceptor. Vārt. मातुलो- पाध्याययोरानुग्वा । on P.IV.1.49

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपाध्यायानी/ उपा f. the wife of a teacher Ka1ty. on Pa1n2. 4-1 , 49.

"https://sa.wiktionary.org/w/index.php?title=उपाध्यायानी&oldid=493329" इत्यस्माद् प्रतिप्राप्तम्