उपानस

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपानस mfn. (fr. अनस्with उप) , being or standing on a carriage RV. x , 105 , 4

उपानस n. the space in a carriage AV. ii , 14 , 2.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Upānasa is in the Atharvaveda[१] opposed to Akṣa, and must mean something like ‘the body of the wagon,’ though Sāyaṇa suggests that it signifies either a ‘granary’ or a ‘wagon full of grain.’ In the Rigveda,[२] where the word occurs only once, its sense is doubtful. Pischel[३] explains the form which occurs there not as an adjective, but as an infinitive.

  1. ii. 14, 2.
  2. x. 105, 4.
  3. Vedische Studien, 1, 197.

    Cf. Bloomfield, Hymns of the Atharvaveda, 301;
    Whitney, Translation of the Atharvaveda, 56.
"https://sa.wiktionary.org/w/index.php?title=उपानस&oldid=472996" इत्यस्माद् प्रतिप्राप्तम्