उपानह्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपानत्, [ह्] स्त्री, (उपनह्येते पादावनया । उप + नह + क्विप् । “नहिवृतिवृषीति” । ७३ । ११६ । पूर्ब्बपदस्य दीर्घः ।) चर्म्मादिनिर्म्मितपादकोषः । जुता इति भाषा । तत्पर्य्यायः । पादुका २ पादूः ३ । इत्यमरः ॥ पादव्यतिरेकेणात्मोपानद्वहन- निषेधो यथा, -- “नाक्षैः क्रीडेत् कदाचित्तु स्वयं नोपानहौ वहेत् । शयनस्थो न भुञ्जीत न पाणिस्थं न चासने” ॥ इति मानवे ४ । ७४ । “ग्लहं विना कदाचिदपि परिहासेनापि नाक्षादिभिः क्रीडेत् । स्वयमि- त्यभिधानात् आत्मोपानहौ पादव्यतिरिक्तेन हस्तादिना देशान्तरं न नयेत् । शय्यावस्थितश्च न भुञ्जीत हस्ते च प्रभूतमन्नं कृत्वा क्रमेण न खादेत् । आसने भोजनपात्रं निधाय न भुञ्जीत । इति तट्टीकायां कुल्लूकभट्टः ॥ (यथा नैषघे । १ । १२३ । “कृतावहोरस्य हयादुपानहौ” । “अनारोग्यमनायुष्यं चक्षुषोरुपघातकृत् । पादाभ्यामनुपानद्भ्यां सदा चंक्रमणं नृणाम्” ॥ इति सुश्रुते चिकित्सितस्थाने २४ अध्यायः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपानह् स्त्री।

पादुका

समानार्थक:पादुका,पादू,उपानह्

2।10।30।2।2

भारयष्टिस्तदालम्बि शिक्यं काचोऽथ पादुका। पादूरुपानत्स्त्री सैवानुपदीना पदायता॥

पदार्थ-विभागः : उपकरणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपानह्¦ स्त्री उप + नह--क्विप उपसर्गदीर्धः। चर्मपादुकायाम्।
“कृतावरोहस्य हयादुपानहौ नियोद्धुकामे किमु बद्धवर्मणी” इति नैध॰ अत्रोपानहोः वर्मत्वेनोत्प्रेक्षणात् तस्याः सर्वा-ङ्गावरकत्वं गम्यते तेन लोके (मोजा) इत्यादिप्रसि-द्धाया एव तथात्वम् एकदेशमात्रावरकत्वे तु पादुकाशब्द-प्रयोगः।
“अभ्यङ्गमञ्जनं चाक्ष्णोरुपानच्छत्रधारणम्”
“क्षेत्रं हिरण्यं गामश्वं छत्रोपनहमासनम्” मनुः छत्रोपानहमित्यत्र समा॰ द्व॰ अच् समा॰। एवमन्यशब्देन द्वन्द्वे-ऽपि। दण्डोपानहमित्यादि
“उपानहौ च वासश्च धृत-मन्यैर्न धारयेत्
“खयं नोपानहौ हरेत्”
“सोपात्कश्चयद्भुङ्क्ते तद्वै रक्षांसि भुञ्जते” मनुः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपानह् [upānah], f. [उप-नह्-क्विप् उपसर्गदीर्घः] A sandal, shoe; उपानद्गूढपादस्य सर्वा चर्मावृतेव भूः H.1.122; Ms.2.246; श्वा यदि क्रियते राजा स किं नाश्नात्युपानहम् H.3.51; cf. 'What is bred in the bones cannot go out of flesh', or 'Habit is second nature'.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपानह्/ उपा-नह् f. (fr. नह्with उप[not उपा-] Pa1n2. 6-3 , 116 ), a sandal , shoe TS. S3Br. Mn. MBh. etc. ( ifc. with affix -क, उपानत्क; See. अन्-उपा, सो-पा).

"https://sa.wiktionary.org/w/index.php?title=उपानह्&oldid=243029" इत्यस्माद् प्रतिप्राप्तम्