उपान्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपान्तः, त्रि, (उपगतोऽन्तात् ।) निकटम् । इति हेमचन्द्रः ॥ (“दिशामुपान्तेषु ससर्ज दृष्टिम्” । इति कुमारे ३ । ६९ । “उपान्तवानीरग्टहाणि दृष्ट्वा” । इति रघुः १६ । २१ । “शय्योपान्तनिविष्ट- सस्मितमुखी” । इति साहित्यदर्पणे ३ य परि- च्छेदे ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपान्त¦ पु॰ उपमितमन्तेन अवा॰ स॰।

१ निकटे,

२ प्रान्ते च।
“दिशामुपान्तेषु ससर्ज दृष्टिम्”
“नयनोपान्तवि-लोकितञ्च यत्”
“उपान्तभागेषु च रोचनाङ्कः” कुमा॰।
“मेरोरुपान्तेष्वपि वर्त्तमानः”
“उपान्तवानीरगृहाणिदृष्ट्वा” रघुः। शय्योपान्तनिविष्टसस्मितमुखी” सा॰ द॰
“ति-रोहितोपान्तनभोदिगन्तरा” किरा॰। अन्तश्च सीमाभेदःस च दैशिकः कालिकः बुद्धिकल्पितश्च।
“उपान्त्यतोनिवर्त्तेत” वृ॰ र॰। अन्तस्य समीपम् अव्ययी॰।

३ अन्त-समीपे अव्य॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपान्त¦ mfn. (-न्तः-न्ता-न्तं) Near. m. (-न्तः) The angle of the eye. E. उप near, अन्त end.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपान्त [upānta], a. Near to the end, last but one.

तः Border, edge, margin, skirt, point (of anything); उपान्तयोर्निष्कुषितं विहङ्गैः R.7.5. Ku.3.69,7.32; Amaru.27; U.1.26; वल्कल˚ K.136.

The corner or angle of the eye; विलोचने तिर्यगुपान्तलोहिते Ku.5.74; नयनोपान्तविलोकितं च यत् 4.23; R.3.26.

Immediate proximity, vicinity; तयोरुपान्तस्थितसिद्धसैनिकम् R.3.57, उपान्तवानीरगृहाणि दृष्ट्वा R.7.24,16.21; Me.24.

Side or slope (नितम्ब); Me.18.

The last letter but one.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपान्त/ उपा mfn. near to the end , last but one

उपान्त/ उपा n. proximity to the end or edge or margin

उपान्त/ उपा n. border , edge TS. vi Ragh. Pan5cat. Kir. etc.

उपान्त/ उपा n. the last place but one VarBr2S.

उपान्त/ उपा n. immediate or close proximity , nearness Katha1s. Ra1jat. Megh. etc.

उपान्त/ उपा n. the last letter but one L.

उपान्त/ उपा n. the corner of the eye W.

"https://sa.wiktionary.org/w/index.php?title=उपान्त&oldid=493334" इत्यस्माद् प्रतिप्राप्तम्