उपार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपार¦ पु॰ उप + ऋ--गतौ कर्म्मणि घञ्। उपागते

१ समीपे।
“अस्ति ज्यायान् कनोयस उपारे” ऋ॰

७ ,

८६ ,

३ ,
“उ-पारे उपागते समीपे” भा॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपारः [upārḥ], [उप-ऋ-कर्मणि घञ्]

Proximity.

A mistake, offence, sin; अस्ति ज्यायान् कनीयस उपारे Rv.7.86.6.

उपारम् [upāram], 1 P.

To sport, amuse oneself, delight in.

To cease, desist (from); दानप्रवृत्तेरनुपारतानाम् R.16.3; Ku.3.58; to rest, come to a stand-still वातकर्षमुपा- रतम् Rām.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपार/ उपा m. offence , sin RV. vii , 86 , 6.

"https://sa.wiktionary.org/w/index.php?title=उपार&oldid=493342" इत्यस्माद् प्रतिप्राप्तम्